Book Title: Nandi Sutra Tika
Author(s):
Publisher:
View full book text
________________ Shri Mahavir Jan Aradhana Kendra www.kabatirth.org Acharya Shri Kailassagarsuri Gyanmandir नंदी टी.* न कदाचित्रामीणवदेवा मीदितिभावः अनादित्वात्तथा न कदाचिन भवति सर्वदैव वन मानचिंतायां भवतीति भावः सदैवभावात्तथा न कदाचित्रभवि* प्यति किंतु भविष्यचिंतायां सदैव भविष्यतीति प्रतिपत्तव्यं अपर्यवसितत्वावदेवं कालवयं चिंतायानास्ति प्रतिषेधं विधाय संप्रत्यमित्व प्रतिपादयति भुर्विच इत्यादि अभूत भवति भविष्यति वेत्ये व त्रिकालवस्थायिध्रुवं मेवादिवध वत्वादेवजीवादिषु पदार्थेष प्रतिपादकत्वेन नियतं पंचाशिकायेषु लोकवचनवलि यतत्वादेवच शास्वतं भाखडाव न स्वभाव चाखतावादेव च सततं गंगासिंधु प्रवाह प्रस्तावपि पोंडरीकडद दूवचानादि प्रदानेप्यक्षयं नास्थक्षयोमो त्या क्षयं अक्षयित्वादेवचाश्ययमानुषोत्तराहि: समुद्रवदव्ययित्वादेव सदैव प्रमाणेऽवस्थितं जंबूहीपादिवत् एवंच सदावस्थानेन चिंत्यमानं नित्यमाकाथवत् इच्चइयं वालसंगंगणि पिडगं न कयाईनासौ न कयाईनभवद् नकयाइनभविस्मद् भविंच भवद्यभविस्मद् धुवेनियए सूब सासएअक्खए अवएअवटिए निच्चेसेजहानामए पंचवत्थि काएनकयाईनासौ नकयाइ नत्थिनकयाइ नभविस्मद् भविंच भवद्यभविस्मय धुवेनियएसासए अक्वएअव्वए अवट्टिएनिच्चे एवामेवदुवाल संगेगणिपिडगेनकयाईनासौ नकयाइनस्थि अनागतकाल अ० अनन्ताजीव या० आज्ञातिर्थकरनी अ० आराधीने चा० च्यारगति संसार रुपक० कतार बी० अतिक्रमी उलंधीपार उतरे 3 भ० आगेए 12 अंगमदाहोस्ये एतले बिडकाले सदापामी 40 निश्चलछे ने• सर्वक्षेत्र मा० सदाभावनासाखताछे पांच असिकायवत् अक्षयनही पद्मदनी परि अक्षय घटे नही तेगंगासिंधु नदीना प्रवाहनी परिक्षय नही कदे खूटस्ये नही अ० अवस्थितके जंवहीपनी परेवली अ० अवस्थित के * जब हिपनी पर नि. सदेववर्तता नित्यछे से तेज यथा दृष्टान्ते नामे इति संभावना ते देखाडोयेथे पं. पांच अस्तिकाय धर्मास्तिकायादिक न. 蒂整蒂諾業紧张紫紫米紫紫米諾業叢叢灌装業 भाषा For Private and Personal Use Only

Page Navigation
1 ... 490 491 492 493 494 495 496 497 498 499 500 501 502 503 504 505 506 507 508 509 510 511 512