Book Title: Nandi Sutra Tika
Author(s):
Publisher:
View full book text
________________ Shri Mahavir Jain Aradhana Kendra www.kabatirth.org Acharya Shri Kailassagarsuri Gyanmandir नंदी टी 器器法器器器諾米米諾器開器器器諾器器器米米米米 श्रुतकेवली परिग्टह्यतो तस्य व नियमतः श्रुतज्ञानबलेन सर्वव्यादि परिज्ञानसंभवातदारतस्तुये श्रुतज्ञानिनत सर्वव्यादि परिज्ञानाभजनीयाः केचित्मवं द्रव्यादि जाति केचित्र तिभाव' इत्थं भूताच भजनामिति वैचिल्यादितच्या आच च चमि कृत आरोपुण मुथनाणीते सव्वदव्यनाणपसणीसभडूवा *साय भयणाम विसेसतो जाणियव्यत्ति संप्रतिसंग्रहगाथामा गतार्थानवरं सप्ताप्य नेपच्चाः संप्रतिपचासेचेवमक्षरथुतमनारथुतगमित्यादि दूदंच श्रुत ज्ञानं सर्वातिशाविरत्नकल्प प्रायागुर्वधीनंच ततोविनेवजनानुग्रहार्थ यो यथा चास्यलाभस्तत्तथा दर्शयती आगमेत्यादि पाअभिविधिना सकलश्रुतविषय * व्याप्तिरूपेण मर्यादया वा यथा वस्थित प्ररूपणा रुपयागम्यते परिच्छिद्य ते अर्थाये न स चागमः सचेवं व्यत्यया भवधिकेवलादिलक्षणोपि भवति ततस्तद्यवच्छे दार्थ विशेषणांतरमाह शास्त्र ति शिष्य ते अनेनेति शास्त्र भागमशास्तमागमश्यास्त्र भागमग्रहगोन घष्टितंबादि कुशास्त्रश्यवच्छेदः तेषां यथा गोसवंखेत जाणइपासकालोणंउवउत्ते मुयनाणोसम्बकालनाणपास भावोणंसुयनाणोउवउत्ते सव्यभावेजाण इपासइएएचउदसपुवा लोगालोगंमि सव्वभावाणं दवगुणखित्तपज्जवनहत्थभावोवदंसगत्ति संगहगाहा अक्खर सम्पोसम्म सायंखलुसपज्जवसियंचगमियं अंगपविट्ठ सत्तविएए सपडिवक्साअागमसत्थगहणं जंबुद्धिगुणेहिं अहिं खे० क्षेत्रको उ० उपयोगे मु० तेश्रुतज्ञानीनाने करीने स० सर्वक्षेत्रने जा जाणे पा० देखे का कालयको 20 उपयोग सहित। स सर्वकाल जा०जाणे पा. देखे३ भा० भाषथकी उपयोगे करी मु०युत चानी सासर्वभाव जा जाणेपा० देखेठ गाथार्थ कहेले पचर श्रुत सं०संगिधुतर सम्यक् श्रुत सामादि श्रुत खा निचे स०पंत सहित युत५ ग० गमिका चं अंग प्रविष्ट श्रुतग्यान म० एहवा सात भेद कह्या तेहनावली सात प्रतिपक्ष सहितछे एवं 14 接亲業業兼差兼养業器霧器需辦养养業業器業業幕,跳著 भाषा For Private and Personal Use Only

Page Navigation
1 ... 492 493 494 495 496 497 498 499 500 501 502 503 504 505 506 507 508 509 510 511 512