Book Title: Nandi Sutra Tika
Author(s): 
Publisher: 

View full book text
Previous | Next

Page 473
________________ Shri Mahavir Jain Aradhana Kendra www.kobatirth.org Acharya Shri Kailassagarsuri Gyanmandir नंदीटी 而器諾端黑默默業器業器默諾器端端端準器端黑黑黑黑 दादी नियुक्तायुक्त सबेसिं आवारोपढमोइत्यादि सत्यमुक्त किंतुतत्स्थापनामधिकृत्योक्तमक्षररचनामधिकृत्य पुन: पूर्वपूर्वाणि कृतानि ततोन कश्चित्य र्वा परविरोधः शूरिराह पुवगड इत्यादि पूर्वगतं श्रुतंचतुई शविध प्रक्षप्तं तद्यथा उत्पाद पूर्वमित्यादि तवउत्पाद प्रतिपादकं पर्वमुत्यादपर्व तथापि सत्र सर्व * पझ्याणां सर्वव्याणां चोत्पादमधिकृत्यप्ररूपणा क्रियते माह चूर्णिकृत् पहमंउप्यायपुव्वंतत्वसव्वदव्याणं पज्जवाणय उप्यायमंगीकापसावणाकया इति तस्यपदपरिमाणमेका पदकोटी द्वितीयमग्रामणीयं धग्रं परिमाणं तस्यायनं गमनं परिच्छेदमित्यर्थः तस्महितमंगायणीयं सर्वव्यादि परिच्छेदकारीति भावार्थ: तथाहि तत्सर्वजीवद्रव्याणां सर्वपOयाणां सर्वजीवविशेषाणांच परिमाणमुपवण्ये तेयतउक्तंचूर्णिकृताविइयं अग्गेश्यीयंतत्वसव्यदव्याणपज्नवाणसन्ध * जीवाणय अग्ग परिमाणंवन्निज्ज इति अग्ग णीयं तस्य पदपरिमाणंघमवति: पदशतसहस्त्राणि टतीयं पूर्व विरचयंति पदैकदेशेपदसमुदायोपचारात्वीर्य प्रवादं तत्र सकम्मतराणां जीवानामजीवानांच पीयें प्रवदंतीति वीर्यः प्रवादं कर्मणोणिति अण्प्रत्ययः तस्यपदपरिमाणं सप्ततिः पदयतसहस्राणि चतुर्थ मस्तिनामितप्रवादं तत्र यवस्तुलोकेतिधर्मासि कायादियच नासिबरगादि तत्प्रवदंतीत्यसिप्रवाद अथवा सौ वस्तु स्वरूपेणास्तिपररूपेण नासीति * __अत्थिनत्थिप्पवायं 4 नाणप्पयायं 5 सञ्चयवायं 6 बायप्मवायं 7 कम्मष्यवायं८पञ्चक्वाणप्पवायं विज्जाणुप्पवायं / WE माटे पूर्व की ते पूर्व माहि रह्या भा० भावते कहिये तेहना 14 भेद प० परुष्याते कहेछ उ• उत्पाद पूर्वतीर्थ करनो तीर्थ प्रवत्तेतीर्थ थापे तिवारे * गण धरने पूर्वोनो पहिल सुत्रार्थ भाषे नेमाटे पूर्व भयोये तेसर्व द्रव्याना सर्व पर्यायना उत्पाद हुइ अंगीकरीने जे कयो ते एहना१ कोडिपदनो परिमाणले अने एक अंबाडी सहित इस्त्री प्रमाण मषी लिखता लागेछे अ० वीजो पापीय पूर्वते मांहि सर्व दृष्यना पर्यायनो जाणवो बली जीवाना भाषा For Private and Personal Use Only

Loading...

Page Navigation
1 ... 471 472 473 474 475 476 477 478 479 480 481 482 483 484 485 486 487 488 489 490 491 492 493 494 495 496 497 498 499 500 501 502 503 504 505 506 507 508 509 510 511 512