Book Title: Nandi Sutra Tika
Author(s):
Publisher:
View full book text
________________ Shri Mahavir Jain Aradhana Kendra www.kabatirth.org Acharya Shri Kailasagarsun Gyanmandir E नंदी टी. नतोयमर्थः त्रिकनयिकानि विनयोपेतानिकिमुक्तं भवति बराशिकमतमवलंयन्यास्तिकादिनयविकेा चिंत्यते इति तथा इत्येतानि हाकिंगतिः सत्राणि स्वसमयसूत्रपरिपायांखसमयवक्तव्यतामधिकृत्यमूवपरिपाश्यां विवक्षितावां चतुर्नयिकानि संग्रहष्यवहारऋजुमूत्रशब्दरूपनय चतुष्टयो पेतानि संग्रहादिनय चतुष्टये न चिंत्य ते इत्यर्थः एवमेवोक्त नैवप्रकारेण पुव्यावरेमांति पूर्वाणि चापराणि च पूर्वापरं समाचार प्रधानो इंदः पूर्वापरसमुदायइत्यर्थः ततएतदुक्तं भवति नयविभागतो विभिन्नाभिपूर्वाणि अपराणि च सूत्राणि समुदितानि सर्वसंख्यया अधाशीति: सूत्राणि भवंति चतरुणां द्वाविंगतीनामष्टाशीतिमान* त्वात् इत्याख्यातं तीर्थकरगणधरैः सेतंसत्ताई तान्य तानि सत्राणि मेकितमित्यादि अथ किं तत्पूर्वगतं रहतीर्थकरतीर्थ प्रवर्तन कालेगणधरान् सकस चुतार्था व गानसमर्थानधिकृत्य पूर्वपूर्वगतस्वार्थ भाषते ततस्तानिपूण्य च ते गणधराः पुनः तवरचनांविदधे: पाचारादिकमेण विदधति स्थापति * वा अन्य तव्याच त्यते पूर्वपूर्वगतसूत्रार्थमन भाषते गणधरा पिपूर्वपूर्वगतसूत्र विरचयंति पच्चादाचारादिकमवचोदकपात मन्दिदं पूर्वापरविरह यम्मा सियमुत्तपरिवाडौए इच्छयाई बावीसंमुत्ताईचउपनयाणि ससमयसूत्तपरिवाडीए एवामेव सपुव्यावरेणं अहासी ₹भवंतीतिमक्खा सेतं सुत्ताई सेकिंतं पुबगए२ चउद्दसविहे पस्पत्ते तंजहा उप्यायपुर्ब 1 अग्गाणीयं 3 वोरीयं३ च. थारनया करीने तिथं करे श्रुत कह्याते संग्रह विवहारर ऋज सुत्र शब्द नवकरी म. एहवा समय जिणमतिना२२ सु. सब 4 एसवी च्यार नय ने सुनना प० परिपाटीये ए० म पागलापाकला सर्व मिलीने वाबीस प०अद्यासी 88 10 मुत्वसर्व भ हवे ति दुम भगवंत म० कह्या ते नेकुण पु० पुर्व प्राचार्य पाचश्या ते भणीगण धरा पूर्वमाद्या तथा पूर्व कहिता तीर्थकरतीर्थ प्रवर्तन कालेगण धरै पहिलो पुर्वना सुवार्थ भाषी ते 米米米米米米米米米諾諾浙洲洲洲器點諾諾米深深 影器兼差米業業業装茶器茶茶業業業聚类業業 For Private and Personal Use Only

Page Navigation
1 ... 470 471 472 473 474 475 476 477 478 479 480 481 482 483 484 485 486 487 488 489 490 491 492 493 494 495 496 497 498 499 500 501 502 503 504 505 506 507 508 509 510 511 512