Book Title: Nandi Sutra Tika
Author(s): 
Publisher: 

View full book text
Previous | Next

Page 474
________________ Shri Mahavir Jain Aradhana Kendra www.kobatitm.org Acharya Shri Kalassagarsun Gyanmand नंदी टीप्रवदतीति अस्ति नाति प्रवाद तस्य पदपरिमाणं षष्टिपदशतमाचाणि पंचमज्ञानप्रवादं ज्ञानमतिज्ञानादिभेदभित्र पंचप्रकारं सत्प्रपंचं वदतीति ज्ञानप्रस * वादं तस्यपदपरिमाणमेकापदकोटीषद्भिः पदैरभ्यधिकाषष्ठसत्यप्रवादं सत्यं संयमावचनं वातत् सत्यं संयम वचनंवा प्रकर्षेण सप्रवदतीति सत्यप्रवादं तस्यपद परिमाण मेकापदकोटिषष्टिः सप्तमं पूर्वमात्मप्रवादः आत्मानं जीवमनेकधानवमतभेदेन यत् प्रवदंति तदात्मप्रवादं तस्यपदपरिमाणं षट्विंशतिपदकोटय NE अष्टमं कर्मप्रवाई कर्मचानावरणीयादिकमट प्रकारं तत्प्रकर्षण प्रकृतिस्थित्यनु भागप्रदेशादिभेदैः सप्रमचंबदतीति कर्म प्रवादं तस्यपदपरिमाणमे कापदकोटी अथीतिचपद सचस्वाणिः नवमं पञ्चक्खाणंति अवापिपदैकदेशेपद समुदायोपचारात् प्रत्याख्यान प्रषादमिति द्रष्टव्यं प्रत्याख्यानं स प्रभेदंयहदति तत्प्रत्याख्यानप्रवादं तस्यपदपरिमाणं चतुरसीतिपदलचाणि दशमं विद्यानुप्रवादं विद्या अनेकातिशयसंपन्ना अनुप्रयदति साधनानु 10 अवज्झ 11 पाणाश्रो 12 किरियाविसालं 13 लोकबिंदुसारं 14 उप्पायपुव्यस्मणं दसवत्थुचत्तारिचूलियावत्थू पण पन परिमाणपामीये तेहना 25 लाखपदळे अने वेहस्सी प्रमाण अंबाडी सहित मधौलिखतां लागेले वि. बीजोवीर्य प्रवाद तेमांहि तिहां जिव चजीवना योगवीर्य तथावाल पंडिसवीर्बना भेद कह्याके तेहना पदानी संख्याके तलौते 70 लाख पदके चमेस्तो परिमाणे मषीलिखतां लागेर 0 चउथो पसिनास्ति प्रमाद पूर्व तेमांहि जे वस्तु लोकने विषेले ते धर्मास्तिकायादिकनी भास्सिनास्तिखर ह'गादिक ने मध्ये कही ते * सर्व वस्तुळे ते पापणेर स्वरूपे करो पास्तिके अन्यस्वरूपे नास्तिछे ते विद्याकरी चनेक पति सवनाथ प्रबंदिना साधनानो खरूपले तेदूहां अस्तिनास्ति प्रवाद पूर्वना पदनी संख्या लाष पदळे अनेट इस्ती प्रमाद्यमषि लिखतालागेछे४ ला पांचमो ज्ञानप्रवाद पूर्वतेमांझिमत्यादिक ज्ञानछ तेविस्तार पणे 杰米米米米米米米米米米架罪罪講講業業諾器業業 諾諾諾諾器黑業器需調器罪狀樂器米諾諾諾器张器 For Private and Personal Use Only

Loading...

Page Navigation
1 ... 472 473 474 475 476 477 478 479 480 481 482 483 484 485 486 487 488 489 490 491 492 493 494 495 496 497 498 499 500 501 502 503 504 505 506 507 508 509 510 511 512