Book Title: Nandi Sutra Tika
Author(s):
Publisher:
View full book text
________________ Shri Mahavir Jan Aradhana Kendra www.kobaithong Acharya Shri Kallassagarsun yanmandie * टी० सर्वचः उक्तश्च सम्बन्ध विहाणं मिव दिह डावाहिया (उवयणाच सव्व सम होई जिणासेसासचे चमचम् / एतेन यदुक्त भवतु वा बईमानखामी * सर्वज्ञस्तथापि तस्य सतोयमाचारादिक उपदेशइति कथं प्रतीयते इति तदपि दूरापास' अन्यस्येत्यभूत हटेटावाधितवचन प्रवृत्तिरसम्भवात् * यदप्य तं भव वेषापि निखयो यथावमाचारादिक उपदेशो बईमानस्वामिन इति तथापि तस्योपदेशस्यायमर्थानान्य इति न शक्यं प्रत्यतु मित्यादि तदप्य त भगवान् हि वीतरागसता न विप्रतारयति विप्रतारण हेतुरागादिदोषगणा सम्मवात् तथा सर्व जत्व न विपरीतं सम्यग्वार्थमवत् Hध्यमानं शिष्य' जानाति ततो यदि विपरीतमर्थमवयुध्यते श्रोता तर्षि निवारयेत् न च निवारयति न च विप्रतारयति करोति च देगना सतकृत्योपि तीर्थकरनामकर्मोदयात् ततो भायते एष एवास्योपदेशस्थार्थ इत्युक्तं च नाएवितदुवएसे एसोवत्योमउत्तिसे एवं भज्जदूपत्तमा जननिवारेइतकचेव 1 * अन्वयपवनं तनिवारई नियतउपवंचे जम्हासवीयरागोकहणे पुणकारकम्मर एवं च भगवद्विवक्षायाः परोक्षत्वेपि सम्यगुपदेशस्वार्थनिश्चये जाते यदुक्त गोतमादिरपि छमस्थ इत्यादि तदप्यमारमवमेयं छमस्थ स्याप्य क्तप्रकरणे भगवदुपदेगार्थनिश्चयोपपत्तेः तथाचित्रार्था अपि शब्दाभगवति च समयि तास्तच प्रकरणाद्यनुरोधेन तत्तदर्थप्रतिपादकाः प्रतिपादिताः ततो न कश्चिद्दोषः तत्तत्प्रकरणाद्यनुरोधेन तत्तदर्थनिश्चयोपपत्तेः भगवतापि च तथा तथार्थावगमे प्रतिषेधाकरणादिति एवं च तदानौं गोतमादिना सम्यगुपदेशाय च गतावाचार्यपरंपरात इदानीमपि तदर्थावगमो भवति भवाचार्य परं *परा नप्रमरणं पविपरीतार्थ व्याख्यात्टत्वेन तस्याः प्रामाण्यस्यापाक मशक्यत्वात् अपिच भगवदर्शनमपि किमागममूलमनागममूलवा यद्यागममूल ताई * कथमाचार्यपरंपरामन्तरेणागमार्थस्थायवोहमशक्यत्वात् अथानागममूलं ताई न प्रमाण मुन्मत्तकविरचितदर्शनषत् पथ यद्यपि भागममलं तथापि युक्त्य प पञ्चमिति तत्वासमाधीयते महोदुरंतः स्वदर्शनानुरागोथएवमपि पूर्वापरविरुईभाषवति अथवा भूषणमेत दज्ञानपक्षाभ्युपगमस्थ यदित्वं पूर्वांपरविरुड्वार्थ पूस 器黑米諾米米米諾諾端端端狀諾諾諾諾諾點半 器器米樂器学器带张张諾點點张张张麗諾器来黑 For Private and Personal Use Only

Page Navigation
1 ... 438 439 440 441 442 443 444 445 446 447 448 449 450 451 452 453 454 455 456 457 458 459 460 461 462 463 464 465 466 467 468 469 470 471 472 473 474 475 476 477 478 479 480 481 482 483 484 485 486 487 488 489 490 491 492 493 494 495 496 497 498 499 500 501 502 503 504 505 506 507 508 509 510 511 512