Book Title: Nandi Sutra Tika
Author(s):
Publisher:
View full book text
________________ Shri Mahavir Jan Aradhana Kendra www.kobatirth.org Acharya Shri Kallassagarsuri Gyanmandir नंदी टी० 447 上罪業罪業業帶器类器器差影業器端需罪業叢器兼職器 कदलीसोपि परमार्थतोवीजादेव वेदितव्या परंपरया वीजस्यैव कारणत्वात् एवं घटादयोपि शायैकदेशादुपजायमाना: परमार्थतो वौजादव गन्तव्याः तथाहि शाखात: शाखाप्रभवति नच साशाखाशाखाहतुकालोके व्यवजियते वटवीनस्यैव सकलशाखादि समुदायरूप वटहेतवेन प्रसिद्धत्वात् एवं याचक देशादपि जायमानो बटः परमार्थतो मूलवटप्रथाखारूप इति मूल वटवीजहतुकएव सोपि वेदितव्यः तस्मान्न कचिदपि कारणकार्यव्यभिचा र: निपुणप्रवीणेन च प्रतिपच्चा भवितव्यं तनो न कश्चिदोष: एवं च यदुच्यते न खखन्यथा वस्तुसझावं पश्यन्तोन्यथात्मानं प्रेक्षावंत: परिक्त शयन्तीति * * तत् वाङ मानमिति स्थितं येपि चा ज्ञानवादिनो न ज्ञानं श्रेयस्तस्मिन् सति परस्परं विवादयोगतश्चित्तकालुष्यादि भावतो दीर्घतरसंसारप्रवृत्त रित्या द्युक्तवन्तस्तेष्य ज्ञान महानिद्रोप मुतमनस्कतयायत् किंचित् भाषितवंतोवेदितव्याः तथाद्यास्तामन्य देतावदेत्य ता च इयष्टछाम: ज्ञाननिषेधकं ज्ञानं * वास्थादनानं वा तत्र यदि ज्ञानं ततः कथमभाषिष्ट अज्ञानमेव श्रेयोनन्वेवं ज्ञानमेव श्रेयस्तामाचनौवंद्यते तदन्तरेण ज्ञानस्य प्रति छापयितुमशक्यत्वात् तथा च प्रतिज्ञाव्याघातप्रसंग: अथाज्ञानमिति पक्षः सोप्ययुक्तोऽज्ञानस्य जाननिषेधन सामायोगात् न खल्व ज्ञानं साधनायबाधनाय वा कस्यापि प्रभवति अज्ञानत्वादेव ततोऽप्रतिषेधादपि सिहं ज्ञानं श्रेयः पाहच नानिमेहण हेऊनाणं इयरंच होज्जजइनाणं अअवगमम्मितम्म केतु अन्नाणमोमेयं अहअन्वाणं न तयंनाणनिसेहेण समत्यमेवपि अप्पडिहाउच्चिसं सिद्ध नाणमेवत्ति 2 यदप्य तं जाने सति परस्परं यविया दयोगतचित्तकालुष्यादिभाव इति तदप्यपरभावितभाषितं इहहि ज्ञानीपरमार्थत: एवोच्यते योविवेकपूतात्मानानगर्वमात्मनि सर्वथानविधत्ते यस्तु जा नलवमासाद्याकण्ठपीता सच इवोन्मत्तः सकलमपि जगटणायमन्यते सपरमायतोऽनानी वेदितव्यो चानफलाभावात् जानफलं हि रागादिदोषगनि * रासः सचेव भवति तई न परमार्थतो चानश्च तत्क्षानमेव न भवति यस्मिन्बुदिते विभाति रागगणः तमसः कुतोस्ति यक्किदिनकरकिरणाग्रतः स्थात 紫藤器弄器装號鼎鼎聯叢叢叢叢叢飛義將繼器器蒂蒂誰計 For Private and Personal Use Only

Page Navigation
1 ... 436 437 438 439 440 441 442 443 444 445 446 447 448 449 450 451 452 453 454 455 456 457 458 459 460 461 462 463 464 465 466 467 468 469 470 471 472 473 474 475 476 477 478 479 480 481 482 483 484 485 486 487 488 489 490 491 492 493 494 495 496 497 498 499 500 501 502 503 504 505 506 507 508 509 510 511 512