Book Title: Nandi Sutra Tika
Author(s):
Publisher:
View full book text
________________ Shri Mahavir Jain Aradhana Kendra www.kobatirth.org Acharya Shri Kailassagarsuri Gyanmandir - - नंदी टी० - g43 業器养業兼差兼器需紫紫器装带業業職業器紧靠靠靠 अन्यच्च पुरुषा तरूपं तत्वमवश्य' पर निवेदनीयं नात्मने आत्मनो व्यामोहाभावाविमोहचबह तप्रति रेवन भवेत्थोच्य तय एवण्यामोहात् एवतविर त्यर्थमात्मनो इतप्रतिपत्तिरास्येया तदयुक्तमेवं मत्यतिप्रतिपत्याधानेनात्मनोया मोहा निहत्यमानेवश्य पूर्वरूपत्यागोऽपररूपस्य वाच्या मढतालक्षण स्योत्पत्तिरित्यद तप्रतिज्ञाहानिः परौ च प्रतिपादयनियमता परमभ्य पगच्छेतपरं चाभ्यपगतपरं चाभ्य पगच्छन् तस्मैवाह तरूपं तत्वनिवेदयन् पितामेष कुमारब्रह्मचारीत्यादिवदन्निव कथं नोन्मत्त: स्वपराम्य पगमेनाद्वैत वचसो वा धनादिति यत्किञ्चिदेतस्यदपि च नियतिवादिन उनवन्तो नि यति मतत्वान्तरमस्तीति तदपि तायमानाति जीर्ण पटव विचारताडनमसहमानं शतशोविशरारुभावमाभजते तथाहि तन्नियतिरूपं नामतत्वान्तरं भावरूपं वास्थादभावरूपं वा यदिभावरूपं ताई किमेकरूपं था यद्येकरूपं ततस्तदस्तिनित्यमनित्य वा यदिनित्य वा यदिनित्यं कथं भावनाहेतनित्यस्य कारणत्वायोगात् तथाहि नित्यमाकालमेकरूपमुपवर्ण्य ते अप्रच्युतानुत्पन्नस्थिरैकस्वभावतया नित्यत्वस्थ व्याययं नात् ततो यदि तेन रूपेण कार्याणि जनयति तर्हि सर्वदा तेन रूपेण जनयेत् विशेषाभावात् नच सर्वदा तेन रूपेण जनयति कचित्कदाचित्तस्य भावस्थ दर्शनात् अपि च यानि द्वितीयादिषु क्षगोषु कर्त्तव्यानि कार्याणि तान्यपि प्रथमसमय एवोत्पादयेत् तत्कारणस्वभावस्य तदानीमपि विद्यमानत्वात् मावाहितीयादिष्वपि क्षणेषु विशेषाभावात् विशेषेवा बलादनित्यत्वं अतोवस्थमनित्यतां ब्रूम इति वचनप्रमाण्यात् अथा विशिष्टमपि नित्यं तं तं सहकारिणामपेक्ष्य काय विधत्त सहकारिणच प्रतिनियतदेशकालभाविनस्ततः सहकारिभाषा भावाभ्यां कार्यस्य क्रमति तदप्यसमीचीनं यत: सहकारिणोपि नियतिसंपाद्या नियतिश्च प्रथमक्षणेपि तत्करणस्वभावाहितीयादिषु क्षणेषु तत्करणभावनाभ्युपगमे नित्यत्वक्षितिप्रसंगात् तत: प्रथमेपि क्षणे सर्वसहकारिणां संभवात्मकलकार्यकरणप्रसंगः अ पिच सहकारिषु सत्सु भवति कार्य तदभावे च न भवति सत: सहकारिणामेवान्वय व्यतिरेकदर्शनात्कारणतापरिकल्पनीया न नियते सूत्रव्यतिरेका 恭聽聽兼紫紫米黑業灘养業兼職職業職業講義親」 For Private and Personal Use Only

Page Navigation
1 ... 432 433 434 435 436 437 438 439 440 441 442 443 444 445 446 447 448 449 450 451 452 453 454 455 456 457 458 459 460 461 462 463 464 465 466 467 468 469 470 471 472 473 474 475 476 477 478 479 480 481 482 483 484 485 486 487 488 489 490 491 492 493 494 495 496 497 498 499 500 501 502 503 504 505 506 507 508 509 510 511 512