Book Title: Nandi Sutra Tika
Author(s):
Publisher:
View full book text
________________ Shri Mahavir Jain Aradhana Kendra www.kobatirth.org Acharya Shri Kailassagarsuri Gyanmandir नंदी टी० 業業業兼罪業张张莽叢叢業業器樂聽光光器带業 पान्नवपदार्थान् परिपायापट्टिकादौ विरचन्यजीवपदार्थस्याधः स्वपरभेदावुमन्यसनीयो तयोरधोनित्यानित्यभेदी तयोरप्यधःकालेखरामनियतिस्वभाव भेदापंचन्यमनीया पुनको विकल्पाः कयाः सद्यथा अमित जीव: स्वतोनित्यः कालतइत्येको विकल्पः यस्य च विकल्पस्यायमर्थः विद्यने खल्लयमामाखेब रूपेगा नित्यस्वकालत: कालवादिनोम ते कालवादिनच नाम ते मन्तव्याये कालकतमेव सा जगन्मन्यन्ते तथाच ते पाइनकालमन्तरेण पंचकाथोक सह कारादिवनस्पति कुसुमोगमफलाबंधादयो हिमकणानुषकगीतप्रपातन क्षेत्रगर्भाधानवर्षादयो वा ऋतुविभागसम्पादिता बालकुमारयौवनवलपलितागमा दयो वावस्थाविशेषाघटं ते प्रतिनियतकालविभाग एव तेषामुपलभ्यमान वात् अन्यथा सर्वमव्यवस्थावा भवेत् नचैतत् दृष्टमिदं वा अपि च मुगपंक्तिरपिन कालमन्तरेया लोके भवतीय ने किन्तु कालकमेण अन्यथास्थालौं धनादिसामग्रीसंपर्कमभवे प्रथमसमयेपि तथाभावप्रसङ्गो नच भवति तस्मात् यतक रासौईए अकिरियावाईणं सत्तसटौए अणाणियवाईणं, बत्तौसाएवेणद् वाईणं तिण्ह तेसट्टाणंपासंडौयसयाणं बहकि * बीसभेदजाणवा एवं पूर्वपरथई 180 कियावादीनाभेदः च चोरासीमत८४ अ जीवने किया पुन्यपापरुपनयी जागतां एहयोबोले तेअकियावादी एतले नास्तिकमतीच्य भेद ते जीवसत्वर पुन्यपापवर्जीने पदार्थ 1 स.३७ मत अ० आत्माने अन्नानपोते श्रेयए वो जेवदेजानभण्या अहंकार भावेकमबंध उपजेअभिनिवेसपण आवेविवाद करे संसार मे तेभणी ज्ञाननथीइ तथानवपदार्थ उपरिमातर मेभे दे। असत् 2 सदसत अव्यक्तव्यसदबक्तव्य५ असदवक्तव्य असतीभावोत्पतिर मदसतीभावोत्पति व मनुष्यपशुपंखी सहुनोविनयकरवो जे एहवोवदेते विनयवादी तेहनां३२ भेदछे नेकि स्थासर१ नृपर यती ग्यांन४ स्थिवर५ धम माता पिता आठनोविनयकरमनवचनेर काये दान एवं सर्वमत३२ जाणवा ति त्रिणसे बसविधिक अन्यदर्शनीपाखंडी 需業紫米米浆器架器米諾諾米諾諾諾张器采茶器深渊器 For Private and Personal Use Only

Page Navigation
1 ... 419 420 421 422 423 424 425 426 427 428 429 430 431 432 433 434 435 436 437 438 439 440 441 442 443 444 445 446 447 448 449 450 451 452 453 454 455 456 457 458 459 460 461 462 463 464 465 466 467 468 469 470 471 472 473 474 475 476 477 478 479 480 481 482 483 484 485 486 487 488 489 490 491 492 493 494 495 496 497 498 499 500 501 502 503 504 505 506 507 508 509 510 511 512