Book Title: Nandi Sutra Tika
Author(s):
Publisher:
View full book text
________________ Shri Maharjan Aradhana Kendra www kabarth.org Acharya Shri Kallassagarsun Gyarmander नंदी टी० 浴器器器器器器諜諜罪米影器黑米黑米黑米黑米米 एतेचवारोपि विकल्पाः सकलादेशाति गीयते सकल वस्तुविषयत्वात् वदावेकोभाग: सन्नपरचा चाच्यो युगपहिवच्यते तदासदवाच्यत्वं यदात्व कोभागो * सवपरशा वाच्चस्तदा असदवाच्यत्वं यदात एकोभागः सन्चपरासन् अपरतरचा वाच्यस्तदासदसदवाच्यत्व मितिनचे तेभ्यः सनविकल्पेभ्यो अन्यो विकल्प: सम्भवति सर्वस्यै तेष्व व मध्येतर्भावात् ततः सप्तविकल्पाउपन्यस्ताः सप्तनवर्मिगुणिता जातास्त्रिषष्ठिः उत्पत्ते पवार एवाद्याबिकल्पा: तद्यथा सत्वसदसत्वम * वाच्यत्वंचेति सदसत्ववाच्यत्वं एते चत्वारोपि विकल्पास्त्रि षष्टिमध्ये प्रक्षिप्यते ततः सप्तष्टि भवन्ति तत्र कोजानाति जीव: सचित्यको विकल्पोन कश्चिदपि जानाति तदृग्राहक प्रमाणाभावादिति भावः ज्ञानेन वा किं तेन प्रयोजनं ज्ञानस्याभिनिवेश हेत तथा लोक प्रतिपंथित्वात् एषम सदादयोपि विकल्पा भावनीयाः उत्पत्तिरपि किं सतो असत: सदासतो अवाच्चस्थतिको जानाति ज्ञानेन वा किञ्चिदपि प्रयोजनमिति तथा विनयेन चरन्तीति वैनायिका: एतेचाऽनवटते लिंगाचार शास्त्राविनय प्रतिपत्ति लक्षणाचेदितव्याः ते च' द्वाविशत्संख्या असुनोपायेन दृष्टव्याः सुरनपतियति जाति स्थविराधर्म माट पिटरूपेष्वष्ट सुस्थानेषु कायेन वा चामनसा दानेन च देश कालोपपन्ने न विनय: कार्यः इति च वारः कायादयः स्थाप्यन्त चत्वारिश्चाष्टभि णिताजाता हानियत एतेषां च त्रयाणां त्रिवध्याधिकानां पाषण्डिक शतानां प्रतिक्षेपः सूत्वकृतांगे शेषेषु पूर्वाचार्यरनेकधायुक्निभिः कृतसतोवयमपि स्थाना शून्या * तेषां पूर्वाचार्यकृतं प्रतिक्षेपं संक्षेपतो दर्शयामः तत्रये कालवादिनः सर्वकालकृतं मन्यतेतान् प्रतिमा कालोनामकि मेक स्वाभावो नित्योव्यापी किंवा समयादि रूपतयापरिणामी तत्र यद्याद्यःपक्ष सदयुक्त तथा भूतकालग्राहक प्रमाणाभावात् नहलु तथा भूतं कालं प्रत्यक्षेणोपलभ्यामहे नाप्यनुमानेन * तदविनामावि लिङ्गाभावात् अथ कथं तदविनाभाविलिङ्गाभावोयावताम्यते भरत रामादिषु पूर्वापर व्यवहारः स च नवस्तु स्वरूपमात्र निमित्तोवर्तमाने * चकाले वस्तुस्वरूपस्य विद्यमान तया तथा व्यवहार प्रवृत्ति प्रसक्त: ततोवविमित्त यं भरत रामादिषु पूर्वावर व्यवहारः स काल इति तथाहि 器 法器米米米米米器器紫米器器諾器浆器器業器器器 For Private and Personal Use Only

Page Navigation
1 ... 425 426 427 428 429 430 431 432 433 434 435 436 437 438 439 440 441 442 443 444 445 446 447 448 449 450 451 452 453 454 455 456 457 458 459 460 461 462 463 464 465 466 467 468 469 470 471 472 473 474 475 476 477 478 479 480 481 482 483 484 485 486 487 488 489 490 491 492 493 494 495 496 497 498 499 500 501 502 503 504 505 506 507 508 509 510 511 512