Book Title: Nandi Sutra Tika
Author(s):
Publisher:
View full book text
________________ Shri Mahavir Jain Aradhana Kendra Acharya Shri Kalassagarsu Gyarmande नंदी टी० 鼎鼎鼎灘柴柴米業器兼器蓋茶器業難兼器消滞涨涨涨 पर्वाकालयोगी पूर्वोभरतचक्रवर्ती अपरकालयोगी चा परोरामादिरिति ननुवाद भरतरामादिषु पूर्वापर कालयोगतः परवव्य हारतर्हि कालस्यैवकथं * स्वयं पूर्वापर व्यवहारस्तदन्य कालयोगादिति चेत् न तत्रापि स एव प्रसङ्गः इत्यनवस्था अयमाभू देश दोष इति तस्य स्वयमेव पूर्व त्वमपरत्वं वेष्यते नान्यकालयोगादिति तथाचोक्त पूर्वकालादि योगायः स पूर्वा दिव्यपदेशभाक् पूर्वापरत्व तस्यापि स्वरूपादेव नान्यतः तदप्याकण्ठपीता सर्वप्रलाप देशीयं यतएकांतनको व्यापिनित्यः कालोभ्युपगम्यते ततः कथं तस्य पूर्वादित्व सम्भवः अथ सहचारिसंपर्कवणादेकस्यापि तथान्ये कल्पना तथा सहचारिणो भरतादयः पूर्वा अपरेच रमादयोपरास्ततस्तत्म पकवशात्कालवापि पूर्वापरव्यपदेशो भवति 2 सहचारिणो व्यपदेशो थथामश्चा: कोशंती तितदेतदपि वाशिगजल्पितमितरेतराश्रदोषप्रसंगात् तथापि सहचारिणां भरतादीनां पूर्वादित्वं कालगतपूर्वादित्व योगात् कालस्य च पूर्वादित्वं सह * चारि भरतादिगतपूर्वादित्वयोगत: तत: एकासिहावन्यतरस्याप्यसिद्धि उक्तंच एकात्वव्यापितायां हि पूर्वादित्वं कथं भतेत् सहचारिक्शात्तच्च दन्योन्याश्रयता गमः सहचारिणां हि पूर्णत्वं पूर्वकालसमागम त् कालस्य पर्वादित्वं च सहचार्यवियोगतः प्रागसिंहावेकस्य कथमन्यसिद्धिरिति तवायं पचः श्रेयान् अथ * हितीयः पत्न: सोप्ययुक्तो बत: समयादिरूपे परिणामिनिकाले अविशिष्टोपि फलवैचित्रामुपलभ्यते तथाति समयकालमारभ्यमाणापि मुगपंक्तिरविकला कस्यचित्भ्य ते अपरस्य तु स्थापयादिसंगताषेवविकला तथासमयकालमेकस्मिन्न व राजनिमेव्यमान सेवकस्य कस्य फलमचिरागवति अपरस्य त कालां तरेपि न तथा समानेपि समकालमपि नियमाणे कृष्णादिकर्मण्य कस्य परिपर्याधान्य संपदुपजायते पपरस्य व पण्डफ टितावान किञ्चिदपि ततो यदि कालएव केवल: कारणं भवेत् तहिं सर्वेषामपि सममेव मुगपंक्त्यादिकं फलं भवेत् न च भवति तस्मान्नकालमात्रकृतं विश्वैचित्यं किन्तु काला दिमामग्रीसापेक्षं तत्कर्मनिवन्धनमितिस्थितं यदपि चेहरवादिनोवते ईश्वरकृतं जगदिति तदप्यसमीचीनमीश्वरग्राहक प्रमाणाभावात् अथास्ति 職業罪業業業蒂器農業灌装需義影器器業张器到 For Private and Personal Use Only

Page Navigation
1 ... 426 427 428 429 430 431 432 433 434 435 436 437 438 439 440 441 442 443 444 445 446 447 448 449 450 451 452 453 454 455 456 457 458 459 460 461 462 463 464 465 466 467 468 469 470 471 472 473 474 475 476 477 478 479 480 481 482 483 484 485 486 487 488 489 490 491 492 493 494 495 496 497 498 499 500 501 502 503 504 505 506 507 508 509 510 511 512