Book Title: Nandi Sutra Tika
Author(s): 
Publisher: 

View full book text
Previous | Next

Page 431
________________ Shri Maharjan Aradhana Kendra worm.kobatrn.org Acharya Sher Kalassagarsun Gyanmandir नंदी टी. HAND 米雅潔器諾諾鼎鼎鼎鼎器歌:紫哭需 तत: किमोश्चरकल्पनयाविधेयमिति उक्त च अयत्यान्य प्रवराः पापप्रतिषेध न कुळ ते सत्वत्य तमशक्य भ्यो व्याहत्तमतिरिष्यते 1 अथाप्यशक्तएबासौ तथा * मतिपरिस्फुटं नेश्वरेणकृतं सर्वमिति वक्तव्यमुच्चकैः पापवस्तीर्थकारित्वाधर्मादिरपि किंतत् इति अथ ब्रवीनाः स्वयमसौ धर्माधर्मोकरोति तत्फलं त्वौच्चर एव भोजयति तस्यधर्माधर्म फलभोग स्वयमशक्तत्वादिति तदप्यमत् यतोयोनामस्वयं धर्माधर्मों विधातुमल सकथं तत्फलं खयमेव न भोक्नुमीयो न हि *पकमोदनं समर्थो न भोक्नुमिति लोके प्रतीतं अथवा भवत्वे तदपि तथाप्यसौ धर्म फलमुन्मत्त देवांगनां संस्पर्गादिरूपमनुभावयत तस्येष्टत्वात् अधर्म * फलं तु नरकप्रपादिरूपं कस्मादनुभावयति नहि मध्यस्थभावमवलम्बमाना: परमकरुणापरीतचेतसः प्रेक्षावन्तो निरर्थके परपीडाहेतौ कर्मणिप्रवर्तते * क्रीडार्थाभगवतस्तथाप्रवृत्तिरिति चेत् यद्येवं तहि कथमसौ प्रचावान् तस्य हि प्रवत ने क्रीडामात्र मेव फलं ते पुनः प्राणिनः स्थाने२ पार्वियुज्यते उक्तञ्च कोडातस्य रत्तिचेलालापूर्व कियाकुत: एकस्य क्षणिकालतिरन्यः प्रागविमुच्यते / अपिच कौडालोके मराग योपलभ्यते भगवांश्च वीतराग ततः कथं तस्य क्रीडासङ्गतिमङ्गति पथ सोपि सरागष्यते तहि शेशजन्तुरिया वीतरागत्वात् नसय भोनापि सर्वसम्यक त्यापतितं अथ रागादियुतोपि * सर्वज्ञः सर्वस्य कर्त्ताच भवति तथाच स्वभावत्वाद तोन कञ्चिदोषो न हि स्वभावे पर्यनुबोगो घटनानुपपद्यते उक्तंच इदमेवं नचेतत्कस्य पर्यनुयोज्य *ता अग्निद रति नामोश कोब पर्यतयज्यता / तदेतदसम्यक् यत: प्रत्यक्षतस्तथा रूपखभावेवगते यदि पर्यनयोगाविधीयते वेदमुपर बिजभते यथाव भाव पर्यनुयोगो न भवतीति यथाप्रत्यक्षेणोपलभ्यमाने बङ्गहां दहतो दाहकात्म रूपे स्वभाव तथाहि यदि तत्र कोपि पर्यनुयोगमाधत्तं यथाकथ मेषवनि हकस्वभावो जातो यदि वस्तुत्वेन तहि व्योमापि किं न दाहकं स्वभावं भवति वस्तु वाविशेषादिति तत्रेदमुत्तर विधीयते दाहकत्वरूपोहि स्वभावो बढ़: प्रत्यक्षतएवोपलभ्यते ततः कथमेष पर्यनुयोगमहानिति नहि दृष्टनुषपचतानाम तथाचोक्त स्वभाध्यक्षत: सिड्वे यदिपर्यनुयुज्यतेतवे दमुत्तरं वाच्य न For Private and Personal Use Only

Loading...

Page Navigation
1 ... 429 430 431 432 433 434 435 436 437 438 439 440 441 442 443 444 445 446 447 448 449 450 451 452 453 454 455 456 457 458 459 460 461 462 463 464 465 466 467 468 469 470 471 472 473 474 475 476 477 478 479 480 481 482 483 484 485 486 487 488 489 490 491 492 493 494 495 496 497 498 499 500 501 502 503 504 505 506 507 508 509 510 511 512