Book Title: Nandi Sutra Tika
Author(s):
Publisher:
View full book text
________________ Shri Mahavir Jain Aradhana Kendra www.kabatirth.org Acharya Shri Kailassagarsuri Gyanmandir नंदी टी० K HYMNNEMMENTER 紫裴紫凝器蒸業叢講業業業 मानस्वामी सर्वज्ञस्तथापि तस्य सत्कोयमाचारादिक उपदेशोन पुन: केनापि धुत्तव स्वयं विरचय प्रवर्तित इतिकथमक्सेयमतौन्द्रिवत्वेनै तहिषये प्रमाणा भावात् अथवा भवत्वेषोपि निश्चयो यथाध्यमाचारादिक उपदेशो बईमानवामिन ति तथापि तस्योपदेवस्थायमर्थोनान्य इति न शक्य :प्रत्येतुनानाहि शब्दालोके प्रवर्तन्ते तथादर्शनात् ततोन्यथाप्यर्थ सम्भावनायां कथं विवक्षितार्थ नियम निश्चयः पथमन्येयास्तदात्येन त एवमर्वज्ञासाक्षात् श्रमणतो गौतमा दिरर्थ नियम निश्चयोभूत ततः पाचार्यपरं पम्पर येदानीमपि भवतीति तदप्ययुक्त यतोनाम गौतमादिरपिछद्मस्थः छद्मस्थस्यच परचेतोतिर प्रत्यक्षा तस्या अतीन्द्रियत्वेनै तद्विषये चक्षुरादीन्द्रिय प्रत्यक्ष प्रवृत्त रभावात् अप्रत्यक्षायांच सर्वज्ञस्य विवक्षायां कथमिदंज्ञायते एष सर्वज्ञस्याभिप्रायोऽनेन चाभि प्रायेण शब्दः प्रमुक्तोनाभिप्रायांतरेण तत एवं सम्यक्परिज्ञाना भावात् या मेव वर्मावली मुक्तावान् भगवान् ता मेव केवला घटतोलग्नो गौतमादिरभि भाष्यन्त न पुनः परमार्थ तस्तस्योपदेशस्वार्थमवबुद्धते यथार्य देशोत्पन्चोक्तस्याऽनुवादकोऽपरिचात शब्दार्थोग्नेछः उक्तञ्च मिलक्व अमिलक्खुम्बजहाबुत्ताणु भास ए नहेउ से विवाचा भासियंतणुभासए 1 एव मन्त्राणियानाणं वयंताभासियं सर्व मिछयत्व नयाणंतिमिलक्षुय्वअवोहि ए तदेवं दीर्घ तरसंसार कारणत्वात्म म्यग् निश्चयाभावाञ्चनज्ञानश्रेय: कित्वज्ञानमेवेति स्थितं ते चाज्ञानिका: सप्तषष्ठि संख्या: अमुनोपायेन प्रतिपत्तव्या इइ जीवाजीवादीन् नव पदार्थान् कचित्पट्टिकादौ व्यवस्थापर्यन्त उत्पत्तिः स्थाप्य ते तेषां जीवादीनां न वानां पदार्थानां प्रत्येकमधः सप्तसत्वादयोन्यस्य ते तद्यथास पं असावं सदसत्वं भवाच्यत्व' सदवाच्यत्व मसवाच्यत्व सदसद वाच्यत्व'वेति तत्व सत्व' स्वरूपेण विद्यमानत्वं असाव पररूपेणाविद्यमानव सदसत्व' खरूपपररू पाभ्यां विद्यमाना विद्यमानत्व तत्र यद्यपि सय वस्तु स्वरूप पररूपाभ्यां सर्वदेव स्वभावत एव सदसत् तथापि कचित् किञ्चित् कदाचिदुसतं मात्राविष क्ष्यते: ततः एवं बयोविकल्पा भवन्ति तथा तदेवसत्वमसत्त्वञ्च यदा युगपदे केन शब्देन वक्त मिष्यते तदा तहाचक: शब्द: कोपि न विद्यते इति वाच्यत्व 装器器采諾諾器柴業梁崇器器端米業將器器端點裝 For Private and Personal Use Only

Page Navigation
1 ... 424 425 426 427 428 429 430 431 432 433 434 435 436 437 438 439 440 441 442 443 444 445 446 447 448 449 450 451 452 453 454 455 456 457 458 459 460 461 462 463 464 465 466 467 468 469 470 471 472 473 474 475 476 477 478 479 480 481 482 483 484 485 486 487 488 489 490 491 492 493 494 495 496 497 498 499 500 501 502 503 504 505 506 507 508 509 510 511 512