Book Title: Nandi Sutra Tika
Author(s): 
Publisher: 

View full book text
Previous | Next

Page 422
________________ Shri Maa Jain Aradhana Kendra www.kobatirth.org 431 Acharya Shri Kailasagarsun Gyanmandir नंदी टी. तकं तत् काल कृतमिति तयाचोक्तं न कालव्यतिरेकेण गर्भवालशुभादिकं यत्किचिज्जायते लोके तदसौ कारणं किल किञ्च कालाहम्य तेनैवमुक्तपंकीर पीच्यते स्थाल्यादिसन्निधानेपि तत: कालादसी मताकालाभाये च गर्भादिसर्व स्थादव्यवस्थाया परेट हेतु सद्भावमाबादेव तदुदवात् काल: पचतिभूता * निकालः संहरति प्रजाः कालः सुप्तेषु जागति कालोहि दुरतिक्रमः पथ परेडहेतुसद्भावमात्रादिति पराभिमतवनिता पुरुषसंयोगादिमात्ररूपहेत भावमाबादेव तदुइवा दति गर्भाधू शवप्रसंगादिति तथाकालः पचतिपरिपाक नयति परिणति नयतिभूतानि पृथिव्यादीनि तथाकाल: संचरति प्रजाः * पूर्वपर्यावात् प्रच्याच्यपर्यायांतरेण प्रजालोकानि स्थापयति तथाकाल: मुप्तेषु जनेष जागति काल एवर्ततं सुप्त' जनमापदोरक्षतीति भावः तस्मात् हिस्फो दुरसिकमोपाकत मग यः काल इति उक्नेव प्रकारेण द्वितीयोपि विकल्पोवक्तव्यो नवरं कालवादिन इति वक्तव्ये ईनरवादिन इति वक्तव्यं तद्यथा अस्ति जीवः खतो नित्य ईसरत: ईश्वरवादिनच सर्वजगदी प्रहर कृतं मन्यते ईश्करं च सह सिहचान वैराग्य धर्मवयरूपं चतुष्टयं प्राणिनांच IF स्वर्गापवर्गयो प्रेरकमिति तदुक्तं ज्ञानमप्रतिधेयस्य वैराग्य'च जगत्पते ऐश्चर्यचेव धर्मश्च सहसिइंच तुध्यंअन्यो जन्तुरनीशोयमात्मनः मुखदुःखयोः ईसारप्रेरितो गच्छेत् स्वर्गवाच चमेव वा इत्यादि एवं तीयो विकल्प अात्मवादिनां पात्मवादिनो नामपुरुष एवेदं सर्वमित्यादि प्रतिपन्नाः चतुर्थो विकल्पो नियतिवादिना नेहोषमा भिति मनवांतरमस्ति यहयादेते भावाः सर्वेपि नियतेनेव रूपेणाप्रादुर्भावमन बते नान्यथा तथाहि यत यदायतो भवति तत्तदा ततएव नियतेनेवरूपेण भवदुपलभ्यते अन्यथा कार्य कारणभावव्यवस्था प्रतिनिवतरूपा व्यवस्थाचन भवेत् नियामकाभावात तत: एवं कार्यनयत्यत: प्रतीयमानामेता नियति कोनामप्रमाणा कुशलो बाधित क्षमते माप्रापदन्यत्रापि प्रमाक्षपदव्याघात प्रसंग: बथाचोक्त नियते * नैवरूपेश्च सर्वभावा भवन्ति ततो नियतिजायते तत्स्वरूपानुवेधत: बत् यदैव यतो यावतन्त्र देयततस्तथा नियतं जायते न्यायात् कएनां वाधितुचमः 黑米黑米米米米洲繼非洲 諾諾諾諾將將將將端端端米米米洲器系那张器 *** ****** For Private and Personal Use Only

Loading...

Page Navigation
1 ... 420 421 422 423 424 425 426 427 428 429 430 431 432 433 434 435 436 437 438 439 440 441 442 443 444 445 446 447 448 449 450 451 452 453 454 455 456 457 458 459 460 461 462 463 464 465 466 467 468 469 470 471 472 473 474 475 476 477 478 479 480 481 482 483 484 485 486 487 488 489 490 491 492 493 494 495 496 497 498 499 500 501 502 503 504 505 506 507 508 509 510 511 512