Book Title: Nandi Sutra Tika
Author(s): 
Publisher: 

View full book text
Previous | Next

Page 418
________________ Shri Mahavir Jain Aradhana Kendra www.kobatirth.org Acharya Shri Kailassagarsuri Gyanmandir *** ***** **** नंदी टी० अथवा श्रुतं मया हे पायुमन्तेाति प्रथमार्थे टतीयातत् भगवता एवमाख्यातं अथवा श्रुतं मया हे पायुष्मन् तेणंति तदा एवमाख्यातं अथवा श्रुतं * मया हे आयुषान् तेणंति तत्र षटजीवनिकायविधये तत्र वा विवक्षिते समवसरणस्थितेन भगवता एवमाख्यातं अथवा श्रुतं मम हे आयुश्मन् वर्तते यतन भगवता एवमाण्यातंएवमादायसं तमर्थ मर्थमधिलत्यगमा भबं तिमभिधानवत:पुनरेवंगमाः सुर्यमेयाचसंतेरा पाउसमय मेमेसुयं पाउसमित्येव मर्थभेदे तथार पदानां संयोजनतोभिधानगमा भवंति एवमादय: किलगमा: अनंता भवति तथा अनन्ताः पर्याया ते च स्वपरभेदभिन्ना अक्षरार्थगोच रावेदितव्याः तथापरीत्ताः परमितास्त्र साहद्रिया दयः अनन्तास्थावराः वनस्पतिकायादयः सासयकडानिय निकायति शास्वताधर्मास्तिकावादयः कृताः प्रयोगविस्वसाजन्या: घटसंध्याभरागादयः एते सर्वे पि वसादयो निवहाः सूत्रे स्वखरूपतः उक्तानि काचितानिgक्तिसंग्रहणिहेतदाधरणादिभिर नेकधा व्यवस्थापिताजिनप्रज्ञप्ताभावापदार्थाआख्यायं सामान्यरूपतया विशेषरूपतवावा कथ्यतेप्रज्ञाप्यं ते नामादिभेदोपन्यासेनप्रपच्यतेप्ररुप्यतेनामादीना सूत्र ज्जवा परित्तातसा अर्णताथावरा सासयककृनिवडनिकाइया जिणपन्नत्ताभावा शापविज्जति पविळति परुविज्जति पणंतागमाते अर्थनापरिकेदवार आयेतेगमाकहोइ तथा एक अर्थना अनेकअर्थः अ० अनंताप० पर्यव अक्षरपदार्थना पर्यायनाभेद प० जिहांपरित्ताएतले अनंता नहीते प्रत्येकते असंख्याताव वसछे एहवा बसजीव वेन्द्रियादिक कहीये अ अनंताया थावर वनस्पति सहित ने एडया भाव के हवाले मा० शासता तेष्यधर्मास्तिकायादिक करी अविछेद पणे साखताके वलीके हवा जि) सुवयको गुथ्थानिय ति निः प्रोगमापुगज जि. जिम घोषित रागे तिर्थकर मा० प्रथमश्रुतखंधे प० नामादिकभेद द० उपमाकरी नि० हेतुदृष्टांते करीने उ० उपागमुक देखाडी ये१ मे तेशिष्यने कहे ए0 इम एहनो ** 諾米諾米諾杀器器器器端諾諾张张紫米諾器 * **** For Private and Personal Use Only

Loading...

Page Navigation
1 ... 416 417 418 419 420 421 422 423 424 425 426 427 428 429 430 431 432 433 434 435 436 437 438 439 440 441 442 443 444 445 446 447 448 449 450 451 452 453 454 455 456 457 458 459 460 461 462 463 464 465 466 467 468 469 470 471 472 473 474 475 476 477 478 479 480 481 482 483 484 485 486 487 488 489 490 491 492 493 494 495 496 497 498 499 500 501 502 503 504 505 506 507 508 509 510 511 512