Book Title: Nandi Sutra Tika
Author(s): 
Publisher: 

View full book text
Previous | Next

Page 401
________________ Shri Mahavir Jan Aradhana Kendra www.kobatirth.org Acharya Shri Kailassagarsur Gyanmandir नंदी टी. 震器器器形端米器端能张瑞諾普涨能带来涨涨器調離器 कंयुतं श्रुतकल्यं तत्पुनहि भेदंतद्यथा चुलकष्यमुबमहाकप्यसयं एकमल्यग्र धमल्यार्थंच द्वितीयमहायंचशेषाबविशेषाः प्रायसुमतीतास्तथापिलेशतोऽप्रसि हान्याख्यास्यामः तवपरमवणत्तिजीवादौनांपदार्थानांप्रज्ञापनप्रज्ञापना सैववृहत्तरामहाप्रज्ञापनातथा प्रमादाप्रमादस्वरूपभेदफलविपाक प्रतिपादकमध्ययनं प्रमादाप्रमादं तब रमादस्वरुपमेवं प्रचुरको धन प्रभवनिरंतरनराविध्यात शरीरमानसानेक दुःखहुतवह: चालाकलापपरीतमशेषमेव संसारवासटह पश्यस्तन्मध्यवर्तिभिमति चतंनिर्गमनोपायोवीतराग प्रणीतधर्मचिंतामणौ यतोविचित्रकर्मोदय माविव्यजनितत्परिणाम विशेषादपश्यचिपडदुसयमविगण अविशिष्टपरलोकनिया विमुखएवा जीवासचलप्रमादः तस्य चप्रमादस्य येहेतवोमद्यादयतेपि प्रमादात्तत्कारणत्वात् उक्त च मज्ज विसयकसायानिहाविग हायपंचमाभणिया एएपंचपमायाजीपाडेतिसंसार 1 एतस्यचपंच प्रकारस्थारि प्रमादस्थ फलं दास्थोविषाक उक्त च अयोविषमुपभो क्षमभवेकौडितं हताशेन संसारबंधनगनतप्रमाद: क्षम कर्म अथामेवतिनातौनर सुपच न्याहिपताथोथा पावितप्रमादोहन्यात् जन्मांतरशतानियत्र प्रयानिपुरुषा: स्वर्गायच्चयांतिविनिपातं तत्रनिमित्तमनार्यः प्रमादइतिनिश्चितमिदमे संसारबंधमगतोजाति जराव्याधिमरणदुखार्त: यत्रोहिणतेसवः सोप्यपराध: प्रमादस्य याज्ञाप्यते यदचशस्तुत्योदरपाणि पादवदने नकर्मा चकरोति बहुविधमेतदपि फलंप्रमादस्य हि प्रमत्तमनस: सोन्मादवदनिभतेन्द्रियाच पलाय कृत्यंतदकृत्वा सततमकार्वेष्वभिपतति तेषामभिपतितानामुनानां प्रमत्तहृदयानांवईत एवदोषावनतरक इवांबुनेनदृष्ट्वाप्यालोकं नैवविभितव्यंतौरनी त्यपियाम्यतिवायुनानौः लब्धावैराग्य भ्रष्टयोग: प्रमादायोभयः संस्तौबंधमोति एवं प्रतिपक्षहारेणा प्रमादस्थापि स्वरूपादयोवाच्या: नंदीत्यादिसुगम सूरपबत्तिति चर्यचर्यापनपनयस्यांग्यपहतीसारु यानप्तिः पुरिमोत्तितथापौषिमंडलमितिपुरुषः शह: पुरुषशरीरं वातस्यायिष्यन्नापोषीततमागतेडू त्यण्याहचचूर्णितत् पुरिमोत्तिसंकुपुरीससरीरंवातत्रपुरिसाउनिष्यन्नापोरिसौइति इयमनभावनासर्वस्थापिवस्तुनोवदा स्वप्रमाण छायाजायतेतदापौरुषी 米米諾器端能辦業希業兼差兼紫紫米米米米米諾言 For Private and Personal Use Only

Loading...

Page Navigation
1 ... 399 400 401 402 403 404 405 406 407 408 409 410 411 412 413 414 415 416 417 418 419 420 421 422 423 424 425 426 427 428 429 430 431 432 433 434 435 436 437 438 439 440 441 442 443 444 445 446 447 448 449 450 451 452 453 454 455 456 457 458 459 460 461 462 463 464 465 466 467 468 469 470 471 472 473 474 475 476 477 478 479 480 481 482 483 484 485 486 487 488 489 490 491 492 493 494 495 496 497 498 499 500 501 502 503 504 505 506 507 508 509 510 511 512