Book Title: Nandi Sutra Tika
Author(s): 
Publisher: 

View full book text
Previous | Next

Page 408
________________ Shri Mahavir Jain Aradhana Kendra : 30 Acharya Shri Kasagarsun Gyanmand नंदी टीम वना सजम गम्म कुलस्वागामस्म वा नगरस्म वाराबहाणीए वा समाणकवसंकष्ये आसुकत्ते चंडविए अयसन्चे अप्य सम्बलेशेविसमाणसहामात्य उवउत्त समारणे उहाण मुयमावणं परियह इतं चएकदो बा तिस वा वारेताहेमे कुलेवागामेवा जावरायहाणी वा उज्यमगसंकष्य विलयं ते दुयंर पहाबेनेउ इउच्चासत्ति भणियं होत्ति तथा समुत्याग श्रुतमिति समुपस्थापनं भूयस्तत्व वावासनं तवेतच तमुपस्थापत्र तं चकारतोपाच्च सूत्र समुट्ठाणसुयत्ति * पाठ: तस्य चेयं भावना तमोसम्मत्तेकज्जे तस्येव कुलमवा जावरायहाणीए वासेचेव समाणेकयसंकष्य तु पमन्त्र पसन्द लेसेसममुहासणत्ये उपउत्त समा णे समुट्ठाणमयमायण परिय? इतं च एक दोवातिन्निवावारे ताहेसेकुलेवागामेवा जावरायहाणी वा पट्टचित्त पसत्य मंगलं कलयलं सुणमाणे मंदा पगईए सलिलयं पागच्छड समुबट्टए भावासत्तिवृत्त भवसम्मछवट्ठाणमयंति वत्तवेच कारलोवीउ समुट्टाण सुर्यति भणियं तहाज अप्पणाविपुष्व ट्ठियंगामादूभव तचाविजापूसे समणे एकथसंकप्पे पल्मायणंपरियह तयोपुगारवि चावार तथा नागपरियावणियति नागानागकुमारासषा परि जायस्यां ग्रन्थ पद्धती भवति सानागपरिजातस्यायं चूर्णिकृतोपदर्शनाभावनाजाहेत अायणं समणे निया'थे परिवहरताहे अकयसकष्य सवितेना गकुमारा तत्यत्याचेव समग परियमणंति बंदंति न मसंति बहुमाणं चकरेंति सिंगनादितकज्ज सुबवरदा भवन्ति तथा निरयावलिया उत्ति यत्रावलिका प्रविष्टा इतरे च नरकावासाः प्रसङ्गतस्तगामिनश्च नरास्तियंचो वा वयं ते तानिरयावलिका: एकस्मिनपरे ग्रंथे वाच्येवहुवचनशब्दः शक्तिस्वाभाव्यात्यथा पांचाला इत्यादौ तथा कल्पिका इति यासौ धर्मादिकल्पगतवक्तव्यता गोचराग्रन्यपहतयस्ताः कल्पिका: एवं कल्पावतंसिकाः द्रष्टव्या: नवरंता सामियं च णिकतोपदर्शिताभावना सोहमीसाणकप्य सु जाणिकप्पविमाणाणिताणि कमवडिंसताणि जास्वसिजति सुकप्यवडिंस विमाणेस देवाजाजेण तवो विसेसेण उबवणाएयं पिवसिज्जता थोकप्यवडिंसियामो बुञ्चति तथा पुष्पिताइति यामु ग्रन्थपञ्चतिषु ग्टहयासमुच्छलनपरित्यागेन प्राणिनः संयमभावपुष् 深諾器志諾器张狀諾諾諾課業器器端酷諾深张望業器架 職業兼職聯罪業兼差兼職兼職職業聯聚苯光器非號雜雜許 54 For Private and Personal Use Only

Loading...

Page Navigation
1 ... 406 407 408 409 410 411 412 413 414 415 416 417 418 419 420 421 422 423 424 425 426 427 428 429 430 431 432 433 434 435 436 437 438 439 440 441 442 443 444 445 446 447 448 449 450 451 452 453 454 455 456 457 458 459 460 461 462 463 464 465 466 467 468 469 470 471 472 473 474 475 476 477 478 479 480 481 482 483 484 485 486 487 488 489 490 491 492 493 494 495 496 497 498 499 500 501 502 503 504 505 506 507 508 509 510 511 512