Book Title: Nandanvan Kalpataru 2016 11 SrNo 37
Author(s): Kirtitrai
Publisher: Jain Granth Prakashan Samiti
View full book text
________________
सत्यं त्वसङ्ग्रहमहिंसकतां च लोके, कल्याणहेतव इतीदमुपादिशद् यः । सिद्धार्थपुत्रमधुना यमहं स्मरामि, तं वर्धमानमथ साधुवरं नमामि ॥६॥
अस्तेयमत्र पुनरन्तमनेकतायाः, एकत्वमेव जनजीवनसौख्यहेतोः । यश्चाऽब्रवीदिह सदाचरणं स्वधर्मम्, तस्मै नमो भगवते महते जिनाय ||७||
यः कर्मणाऽत्र मनसा च हृदा च वाचा, जीवस्य पीडनविराम इहेत्यहिंसा । तत्पालकं यमिह शर्मकरं भजामि, तं वर्धमानमथ जैनमुनिं नमामि ॥८॥
सिद्धार्थराजतनयाय महाजिनाय, वीराय जैनमुनये त्रिशलासुताय । जैनप्रवर्तकवराय मुनीश्वराय, तस्मै नमो भगवते महते जिनाय || ९ ||
योगेन सत्यवचसा यमहिंसया च, ध्यानेन जीवदयया च तितिक्षया च । स्वात्मानमेव कृतवानिह योऽत्र तीर्थम्, तीर्थङ्करं तमथ जैनविभुं भजामि ॥१०॥
स्व श्रावकेषु महिला - नरसङ्घदाय, साध्वीति साधुरिति तीर्थविवर्धकाय । तीर्थङ्करेषु चरमस्थितिभूषिताय, तस्मै नमो भगवते महते जिनाय ॥ ११ ॥
रामकिशोरमिश्रेण शूकरक्षेत्रवासिना । रचितं सर्वबोधाय भगवज्जिनवन्दनम् ॥१२॥
४
२९५/१४ पट्टीरामपुरम्
खेकडा (बागपत) उ. प्र. २५०१०१

Page Navigation
1 ... 9 10 11 12 13 14 15 16 17 18 19 20 21 22 23 24 25 26 27 28 29 30 31 32 33 34 35 36 37 38 39 40 41 42 43 44 45 46 47 48 49 50 51 52 53 54 55 56 57 58 59 60 61 62 63 64 65 66 67 68 69 70 71 72 73 74 75 76 77 78 79 80 81 82 83 84 85 86 87 88 89 90 91 92 93 94 95 96 97 98 99 100 101 102 103 104 105 106 107 108 109 110 111 112 ... 122