Book Title: Nandanvan Kalpataru 2016 11 SrNo 37
Author(s): Kirtitrai
Publisher: Jain Granth Prakashan Samiti
View full book text
________________
पत्रम्
पत्रम
- मुनिधर्मकीर्तिविजयः
॥ नमो नमः श्रीगुरुनेमिसूरये ॥ आत्मीयबन्धो ! चेतन ! धर्मलाभोऽस्तु । अत्र सातं वर्तते । तत्राऽप्येवं स्यादित्याशासे ।
सौराष्ट्रदेशे पादलिप्तनगरं भावनगरं च विहृत्य पुनः कदम्बगिरितीर्थमागतवन्तो वयमास्म । तीर्थमेतदतीव मनस्तृप्तिकरं प्रियं च स्थानमस्ति । ततोऽत्रैव कदम्बगिरितीर्थे पुनः स्वाध्यायार्थं कियत्कालं स्थिताः आस्म वयं सर्वे । ततो निर्गत्य पूज्यपादशासनसम्राटश्रीनेमिसूरीश्वराणां जन्म-समाधिस्थाने 'मधुमतीपुरि' चतुर्मास्यर्थं गुरुभगवता साकं वयं सर्वे आगच्छाम ।
गतपत्रे मया कदम्बगिरितीर्थस्य मधुरस्य नयनरम्यस्य निर्मलस्य च वातावरणस्य परिचयो दत्त आसीत् । अद्य तत्तीर्थविषयकं किञ्चिद् लिखामि । ___ यस्य गिरेः प्रतिकङ्करमनन्ता जीवाः शिवपदं प्राप्ताः स श्रीशत्रुञ्जयगिरिः पुरातनकाले सर्वतोऽतिविस्तृत आसीत् । एतत्तीर्थं तस्य शत्रुञ्जयगिरेः शृङ्गरूपमेवाऽस्ति । तीर्थेऽस्मिन् अतीतचतुर्विंशत्यां जातस्य श्रीसम्प्रतितीथङ्करस्य प्रथमगणभृत् श्रीकदम्बनामा कोटिसङ्ख्यकमुनिभिः साकमपारसंसारे बन्धनरूपाष्टकर्मकदम्बकमपास्य परमसुखस्वरूपं शिवपदं प्राप्तवान् । तत एवैतत्तीर्थं कदम्बगिरिनाम्ना प्रसिद्धं जातमस्ति ।
गिरेरस्य सर्वोच्चशृङ्गस्योपरि पूर्वं श्रीकदम्बगणधरभगवतः पादुकायुता लघुकुलिकैवाऽऽसीत् । नाऽन्यत् किमपि स्थानं मन्दिरं चाऽऽसीत् । एकदा पूज्यपादशासनसम्राट्-श्रीनेमिसूरीशः सपरिवार विहरन्नत्राऽऽगतवान् । तेन गुरुभगवताऽस्य तीर्थस्य दुःस्थिति र्णता च दृष्टा तन्मसि सन्तापश्च सञ्जातः । उद्विग्नेन तेन भगवता तदैव चित्ते सङ्कल्पः कृतः – 'अस्य तीर्थस्योद्धारः करणीय एवे'ति ।

Page Navigation
1 ... 71 72 73 74 75 76 77 78 79 80 81 82 83 84 85 86 87 88 89 90 91 92 93 94 95 96 97 98 99 100 101 102 103 104 105 106 107 108 109 110 111 112 113 114 115 116 117 118 119 120 121 122