Book Title: Nandanvan Kalpataru 2016 11 SrNo 37
Author(s): Kirtitrai
Publisher: Jain Granth Prakashan Samiti

View full book text
Previous | Next

Page 91
________________ कानिचित् क्षणानि व्यतीतानि, तथाऽपि स नोत्थितवान् । अतस्तं पुरस्कर्तुं तत्राऽऽगतेन राज्ञा उक्तम् - "भोः ! उत्तिष्ठ, पश्य त्वया बहूनां क्षेत्राणां स्वामित्वं प्राप्तमस्ति । स्वीकुरु महायँ सन्मानमिदम् ।" परं स लोभी जनो नोत्थिवान् । यत आदिनमतिपरिश्रमात् तस्य जीवनं तदा समाप्तं जातमासीत् । तस्मिन् दिने तेन बहूनां क्षेत्राणां स्वामित्वं प्राप्तम्, परमन्तिमसमये तस्योपयोगे देहमितं क्षेत्रमेवाऽऽगतम् । ___ इयं कथाऽस्मान् शितधारं प्रश्नं पृच्छति – वयमाजीवनं धनक्षेत्रादिप्राप्त्यर्थं संसारसुखप्राप्त्यर्थं च प्रयासरताः स्मः, तत् सर्वं किमर्थम् ? देहमितं क्षेत्रार्थमेव ननु, अन्यद् वा किञ्चित् ? इदं दुर्लभं मानुष्यमेतेभ्योऽसारपदार्थेभ्य एव व्ययीकर्तव्यमस्ति किम् ? । (२) सुखस्य रहस्यम् ___एकश्चिन्तकः कस्यचिन्नृपस्य समीपं गतः । तन्मनसि एकः प्रश्न आसीत् । तं समाधातुं स राज्ञः पार्वे समागत आसीत् । नृपस्याऽनुज्ञां प्राप्य स पृष्टवान् – “राजन् ! भवतो जीवनं नित्यं सुखपूर्ण दृश्यते । अहं तस्य कारणं ज्ञातुमिच्छामि ।" . राजाऽपि महाँश्चिन्तक आसीत् । स कथितवान् – “उत्तरं भाविकाले प्राप्तव्यम् । अधुना एकं कार्य कर्तव्यम् । राजप्रासादस्य बहिभूमौ स्थिस्य वृक्षस्य नीचैस्त्वमुपविश । यदा वृक्षः शुष्कीभविष्यति - पर्णविहीनो भविष्यति, तदा उत्तरं दास्यामि । चिन्तको वृक्षस्य नीचैरुपविष्टः । वृक्षः कदा शुष्को भवेदिति चिन्तनं तेन प्रारब्धम् । नैके दिवसा व्यतीताः । दिवानिशं स एवमेव चिन्तयति – 'हे वृक्ष ! त्वं झटिति शुष्कतां याहि ।' निरन्तरं स वृक्षार्थं चिन्तयति – 'वृक्षस्य कतिपयपर्णानि पीतवर्णानि अभवन् । कतिपयपर्णानि च पतितानी'ति । एवं षड्मासा व्यतीताः । अशेषवृक्षः पर्णहीनतामयात् । अतश्चिन्तको राज्ञः पार्वे गतः, उक्तवांश्च – “राजन् ! वृक्षः शुष्कतामयात् । अत्रान्तरे षड्मासाः सञ्जाताः । अतो भवान् सुखस्य रहस्यं कथयतु । राजा सस्मितमुक्तवान् – “भोः ! काञ्चिदधिकां प्रतीक्षां कुरु । स वृक्षः पुनर्भव्यतां प्राप्नुयात्, तदा नूनमुत्तरं दास्यामि ।" चिन्तक उत्तरप्राप्तये दृढमतिरासीत् । अतः पुनः स वृक्षस्य नीचैरुपविष्टवान् । मनसि सोऽविरामेण चिन्तयति स्म – 'हे वृक्ष ! त्वं पर्णफलयुक्तो भव । झटिति भव्यतां भज ।' षड्भिर्मासैर्वृक्षः पर्णफलयुक्तोऽभवत् । अतश्चिन्तको राज्ञः समीपं गतः । चिन्तकेन राजा कथितः - "राजन् ! वृक्षः पुनर्भव्यतामाप्नोत् । अत्रान्तरेऽपि षड्मासा व्यतीताः । अथ उत्तरं देहि - भवान् केन कारणेन सुखी दृश्यते ?" "उत्तरं तु मया दत्तम, त्वया न प्राप्तम् ?" - राज्ञा सस्मितं पृष्टम् । ८४

Loading...

Page Navigation
1 ... 89 90 91 92 93 94 95 96 97 98 99 100 101 102 103 104 105 106 107 108 109 110 111 112 113 114 115 116 117 118 119 120 121 122