Book Title: Nandanvan Kalpataru 2016 11 SrNo 37
Author(s): Kirtitrai
Publisher: Jain Granth Prakashan Samiti
View full book text
________________
संस्कृतानुसर्जनम्
कतमन्मध्यमलोके रिपुभिस्त्यक्तं न चाऽश्वदलविपिनम् । नवसप्तपर्णपरिमल-मदकरिणो यस्य संस्मृत्य ||३६|| पीयूषद्रव इव वा मधुरिमबहला ततोऽपि रमणीया । शङ्करगौरीभ्यामपि परितस्ते श्रूयते यशोगीतिः ||३७|| अहतप्रसारबुद्धेः पुरतो ह्यस्याऽभिमानकण्डूलम् । खण्डितबुद्धिप्रतिभं विद्वद्वृन्दं यथा गवयवृन्दम् ॥३८॥ असिप्रथमो धनुप्रथमश्छुरिकाप्रथमश्च प्रासप्रथमश्च । सर्वज्ञ इवाऽभिज्ञो यो हि कलायाः कलापस्य ||३९|| उर:शयेऽपि च विष्णोः सौन्दर्य्यगृहे चला सदा लक्ष्मीः । यस्य च गुणवल्लितरोरचला भूवल्लिपर्य्यन्ते ॥४०॥ यस्य च दिक्पर्यन्तेऽघटितज्योत्स्नाकरो यशोव्यूहः । कौतुकशून्यानामपि किमिव न कुरुते महाश्चर्यम् ॥४१॥ मैथुनसेवनविरमणदीक्षादाता वियोगविधुरस्य । काननगतशत्रूणामन्त:पद्माक्षलोकस्य ॥४२॥
पदपद्मनमस्कारे मिथो विमर्दात् पतद्भिरपि हारैः । यस्य संभायां राजभिरर्पितमिव मौक्तिकाभरणम् ॥४३॥ यत्राऽर्पितभूमारः स्वपिति फणी तत्रं केशवः शेते । योऽन्यत्र दत्तभारो नाऽप्यलसो नाऽनपेक्षवेगोऽपि ॥ ४४ ॥ देवेन्द्रो मनुजेन्द्रो न पुनर्नारायणोऽपि सदृशोऽभूत् । यस्य हि भूयो भूयो भुवनाभयदानललितस्य ॥४५॥ विपिनश्वकीर्णविपिने रम्येऽलाबूलतागृहे रुदितम् । यदरिस्त्रीभिश्च तथाऽलाबूकुल्या यथा विहिता ||६|| नाशितरक्षितरिपुणा दैत्यारेरपि च वक्षसो येन । उत्खाता भुजदण्डे स्वस्मिन् संस्थापिता लक्ष्मीः ॥४७॥ अथ जात्वपि वैभातिकप्रस्तावेऽत्यन्तसमुचितं तस्य । रागागतमरहट्टादिकबन्दिजनैरिदं पठितम् ॥४८॥ हऩमांसलतिमिरौघो नित्यं वामोऽसताञ्च प्रत्यूषः । श्यामाकदत्तपूजस्त्वमिव प्रवृत्तः सदापुण्यः ॥४९॥
1
९९

Page Navigation
1 ... 104 105 106 107 108 109 110 111 112 113 114 115 116 117 118 119 120 121 122