Book Title: Nandanvan Kalpataru 2016 11 SrNo 37
Author(s): Kirtitrai
Publisher: Jain Granth Prakashan Samiti
View full book text
________________
मुहाओ अम्हाणं आगमणसमायारं सोच्चा पुव्वभवधम्मायरिअं मं मण्णित्ता वंदणत्थं निग्गच्छंतो लोगेहिं करुणाबुद्धीए पुणो पुणो अंतो पक्खिज्जमाणो वि वंदणिक्कमणो जाव वावीए बाहिरं निग्गओ ताव भत्तिभरुल्लसिअमाणसो बहुपरिवारजुओ सेणिअनरिंदो मम वंदणाय समागच्छंतो तत्थ संपत्तो । तओ दइव्वजोगाओ स दद्दरो मग्गे सेणिअनिवतुरंगखुरेण खुण्णो तत्थ च्चिय सुहज्झाणेण मरिऊण सोहम्मदेवलोगे दडुरंकनामो देवो समुववण्णो। उप्पत्तिसमयाणंतरं ओहिनाणेण नियपुव्वभववुत्तंतं नच्चा मं एत्थ समवसरिअं विण्णाय सज्जो समागंतूण वंदिऊण नियरिद्धि दंसिऊण य नियट्ठाणं गओ । अणेण सुहभावणाए एरिसी रिद्धी संपत्ता । सो य महाविदेहे सिद्धिं पाविस्सइ ।
उवएसो - नंदस्स मणियारस्स, वयविराहणाफलं । सोच्चा दुज्जणसंसग्गं, दूरओ परिवज्जए ॥ वयविराहणाए नंदमणियारस्स कहा समत्ता ॥
- अप्पपबोहाओ (आत्मप्रबोधात)
(३) महापुरिसदसणम्मि रण्णुंदुरस्स कहा महापुरिसमाहप्पं, अप्पमेज्जं सिया जओ। धम्मजिणीसरेणेह, तारिओ मूसगो भवा ॥
एगया भगवया गणहरदेवेण धम्मजिणवरो पुच्छिओ - भगवं ! इमीए महईए महालयाए परिसाए पढमं को सिद्धिवसहिं पाविहिइ ? त्ति । भगवया भणियं - देवाणुप्पिया !
एसो जो तुह पासेण, मूसगो एइ धूसरच्छाओ । संभरियपुव्वजम्मो, संविग्गो णिब्भरपयारो ॥ मह दंसणपरितुट्ठो, आणंदभरंतबाहनयणिल्लो । तड्डवियकण्णजुयलो, रोमंचुच्चइय-सव्वंगो ॥ अम्हाणं सव्वाण वि, पढमं चिय एस पावरयमुक्को । पाविहिइ सिद्धिवसहिं, अक्खयसोक्खं अणाबाहं ॥
१. बाष्पः - अश्रु ॥ २. ततः - विस्तीर्णकर्णयुगलः ॥
१०९

Page Navigation
1 ... 114 115 116 117 118 119 120 121 122