Book Title: Nandanvan Kalpataru 2016 11 SrNo 37
Author(s): Kirtitrai
Publisher: Jain Granth Prakashan Samiti

View full book text
Previous | Next

Page 94
________________ कथा शठं प्रति शाठ्यम् - सा.श्रीसौम्यप्रभाश्रीः कस्मिंचित् ग्रामे एक श्रेष्ठी: अवसत् । एकदा तस्य गृहे पुत्रस्य विवाहप्रसङ्ग आगतः । प्रतिग्राममामन्त्रणपत्रिकाः प्रेषिताः । योग्येऽवसरे सर्वे स्वजना आगताः । प्रसङ्गोऽपि सुचारुतया सम्पन्नः । स्वजनाः सर्वे स्व-स्वस्थानं प्रतिनिवृत्ताः । तेषु स्वजनेषु तस्य चत्वारो जामातरो न गताः । आनन्देन ते तत्रैव स्थिताः । श्रेष्ठिना चिन्तितं - "केन उपायेन एतान् निष्कासयामि ? ननु मानहानिः क्रियताम् ! तेन ते गमिष्यन्ते।" इति विचार्य तेन गृहमध्ये स्वपल्यै अपि स उपायः कथितः - "अद्यप्रभृति भोजनमध्ये मिष्टभोजनं अपक्त्वा वज्रकूटस्य पाकः क्रियताम् ।" श्रेष्ठिन आदेशानुसारं प्रवर्तनं जातम् । तद् दृष्ट्वा विजयरामनामकः प्रथमो जामाता विचारयति – "अहो ! मानहानिः भवति मम; अत्र स्थातुं नैवोचितम् ।" द्वितीये दिने प्रत्यूषे स गतः । त्रयो जामातरस्त्वानन्देन तिष्ठन्ति विचारयन्ति च - "बहुदिनानि मिष्टं भोजनं भक्षितं, अधुना वज्रकूटः सुष्ठ भाति ।" इति विचार्य वसन्ति ते सानन्दम् । ___एतच्च श्रेष्ठिना दृष्ट्वा गृहे कथितं – "अद्यप्रभृति भोजनमध्ये घृतस्य स्थाने तिलतैलस्य परिवेषणं क्रियताम् ।" तत्पश्चात् भोजनमध्ये ईदृशं परिवर्तनं दृष्ट्वा माधवनामको द्वितीयो जामाता विचारयति - "अहो ! मानहानिर्भवति मम; अतो मयाऽत्र न स्थातव्यमिति ।" द्वितीय दिने स पलायितः । अधुना धृष्टौ द्वौ जामातरौ चिन्तयतः – “घृतेन सह मिष्टभोजनं बहूनि दिनानि आस्वादितम्; अधुना तैलेन सह भोजनं सुष्ठ भासते" । श्वशुरश्चित्ते विचारयति – "अधुना किं कर्तव्यं ? जामात्रोदिनानि लीलया निर्गच्छन्ति ।" तदा तस्योपायः प्रस्फुरितः । “रात्रौ शयनसमये यानि शयनसाधनानि दीयन्ते तानि न दीयताम् ।" तत्पश्चात् गृहमध्ये एवमेव प्रवर्तनं कारितम् । ततस्तौ भूमावानन्देन सुप्तौ । तदा तृतीयो मणिरामनामको जामाता प्रतिबुद्धः । 'अधुनाऽऽवाभ्यामत्र न स्थातव्यं' – स केशवमकथयत् । “चल्यताम्, अत्र वसनं नोचितम् ।" तथाऽपि ८७

Loading...

Page Navigation
1 ... 92 93 94 95 96 97 98 99 100 101 102 103 104 105 106 107 108 109 110 111 112 113 114 115 116 117 118 119 120 121 122