Book Title: Nandanvan Kalpataru 2016 11 SrNo 37
Author(s): Kirtitrai
Publisher: Jain Granth Prakashan Samiti

View full book text
Previous | Next

Page 100
________________ प्राकृतविभागः कलिकालसर्वज्ञ-श्रीहेमचन्दाचार्यविरचितस्य प्राकृतव्याश्रयमहाकाव्यस्य संस्कृतानुसर्जनम् (संस्कृतपद्यानुवाद:) -नरेन्द्रचन्द्र-झा अथ प्राकृतभाषाभि-रार्षं बहुलं च संशयं तन्तम् । तं विदधतमतिदूरं प्रभुं नमामो महावीरम् ॥१॥ अस्ति ह्यणहिलनगरमन्तर्वेदीशमुख्यनृपनिचितम् । सप्ताविंशतिमौक्तिक-भूषितरमणीजनाधिपतिभवनम् ॥२॥ अमरावतीवधूमुख-मुकुरीभूतस्फटिकशिलाशिखरः । यस्मिन् क्षमाङ्गनामुख-सत्तिलकः शोभते सालः ॥३॥ नृपसममुखावतंसा असमा गुरवोऽद्वितीयगुणनिवहाः । निवसन्त्यनेकविबुधा यस्मिन् पृथिवीशसंश्लाघे ॥४॥ नैवाऽस्ति न खलु भूतं लोकेऽस्मिन्नतिशयेन यस्य समम् । सुपुरुषभूमिरसज्जनरहितञ्चाऽपि प्रतिष्ठानम् ।।५।। यस्मिन् प्रणमच्छीर्षः त्रिदशेशोऽपि हि सदा तपस्तपताम् । त्रैलोक्यसज्जनानां भक्त्या यतिनां सदा स्तौति ॥६।। यत्रोन्नतकुचनिःसहरमणीदर्शनसमुत्सुका यान्ति । लोका अतिदुःसहतो मदनेन हृदन्तरात्मानः ।।७।। अन्तरुपरि भवनानां तेजोदुर्दर्शनैर्महारत्नैः । क्षिप्ता इव निःशेषा सरिताधिपसम्पदो यत्र ॥८॥ . ९३

Loading...

Page Navigation
1 ... 98 99 100 101 102 103 104 105 106 107 108 109 110 111 112 113 114 115 116 117 118 119 120 121 122