Book Title: Nandanvan Kalpataru 2016 11 SrNo 37
Author(s): Kirtitrai
Publisher: Jain Granth Prakashan Samiti
View full book text
________________
व्यङ्गयकथा
मिश्रणम्
-- मुनिकल्याणकीर्तिविजयः
भवता पद्मश्री-पण्डितवर्य-आलोकराममहोदयस्य नाम तु श्रुतचरमेव ननु ? को वा आलोकरामः ?
भो भद्रपुरुष ! कीदृशान् प्रश्नान् पृच्छति भवान् ! आलोकरामसदृशो विद्वान् भवता न ज्ञातस्तर्हि भवतो जीवनं व्यर्थम् । एतावत्यल्पवयस्येव सार्धं शतद्वयं पुस्तकानां लिखितमस्ति तेन । समग्रसाहित्यजगत्येव तस्य नाम सादरं ससम्मानं च समुच्चार्यते । एतादृशं सारस्वतं विद्वांसमपि यदि भवान् न जानीयात् तदा भवतो ज्ञानं तु व्यर्थमेव !!
नूनं साहित्यपर्वतस्य शिखरे विराजमान आलोकरामस्तथा शोभते यथा श्रीकृष्णस्य किरीटे मयूरपिच्छम् ! पातशाहे: अकब्बरस्येव तस्याऽऽस्थान्यपि सर्वदा पार्षदैराकीर्णैव भवति । इदानीमपि बहवस्तत्रोपविष्टाः सन्ति । एकेनोक्तं -
'महोदय ! भवता लिखितं नूतनमुपन्यासं पठित्वाऽहं सर्वथाऽभिभूतो जातः । आरात्रि मम निद्रा नैवाऽऽगता । कीदृशं रोचकं वर्णनं कृतमस्ति भवता ! आ...हा...हा...हा.....!!'' . तदाऽन्येन पूर्तिः कृता – 'भोः ! पण्डितवर्यस्तु पण्डितवर्य एव । तस्य तुलां प्राप्तः साहित्यकारस्तु न कोऽप्यस्ति प्रपञ्चेऽस्मिन्, न वा भूतो न वा भविष्यति !!' ।
परित उपविष्टाः सर्वेऽपि तद्वचांस्यनुमोदितवन्तः । तावतैव द्वारघण्टिका वादिता । कश्चनोत्थाय द्वारोद्घाटनार्थं धावितः । प्रतिनिवृत्तः स स्वहस्तस्थमेकं परिचयपत्रं पण्डितवर्याय ददानोऽवदत् - 'महोदय ! केनेडादेशात् कश्चन विदेशीयो भवतः साक्षात्कारार्थमागतोऽस्ति' । आलोकरामेण तीक्ष्णदृष्ट्या परिचयपत्रं विलोक्योच्चैः कथितं - 'रिचार्ड ए. विलियम्स, संस्कृत-स्फोलर फ्रोम केनेडा !,' तत इङ्गितेन तमन्तरानेतुं ज्ञापितम् ।
७८

Page Navigation
1 ... 83 84 85 86 87 88 89 90 91 92 93 94 95 96 97 98 99 100 101 102 103 104 105 106 107 108 109 110 111 112 113 114 115 116 117 118 119 120 121 122