Book Title: Nandanvan Kalpataru 2016 11 SrNo 37
Author(s): Kirtitrai
Publisher: Jain Granth Prakashan Samiti

View full book text
Previous | Next

Page 82
________________ काव्यानुवादः मदीये जगति अनुवादकः - मुनिधर्मकीर्तिविजयः तदा मदीये जगति नाऽऽसीच्चिन्ता, न च भयं समीपे बभूव जननी तस्या वस्त्राञ्चलम्, तस्या हस्तौ तस्याश्च ध्वनिः; पश्चाद् रथ्यायां गतो दूरं च निर्गतवान् । छात्रालये आसं तदा जननी वार्तालापं कर्तुमुत्कण्ठिताऽभवत्, अहं वार्तालापं लघूकरोमि स्म एवमेव जीवनं लघूभूतम् । विवाहो जातो मातुश्च शयनं गतं गृहाङ्गणे जनन्या: कासशब्दस्य मम च मध्ये आगताः पत्नी बालकास्तेषां चाऽऽवश्यकता: ! अद्य बालकाः स्वकीये जगति पत्नी पौत्राणां जगति एकोऽहं स्पृहयामि मातुर्वात्सल्याय तदा सा जनन्येव नास्ति मदीये जगति । ७५

Loading...

Page Navigation
1 ... 80 81 82 83 84 85 86 87 88 89 90 91 92 93 94 95 96 97 98 99 100 101 102 103 104 105 106 107 108 109 110 111 112 113 114 115 116 117 118 119 120 121 122