Book Title: Nandanvan Kalpataru 2016 11 SrNo 37
Author(s): Kirtitrai
Publisher: Jain Granth Prakashan Samiti
View full book text
________________
काव्यानुवादः
मदीये जगति
अनुवादकः - मुनिधर्मकीर्तिविजयः
तदा मदीये जगति
नाऽऽसीच्चिन्ता, न च भयं
समीपे बभूव जननी
तस्या वस्त्राञ्चलम्, तस्या हस्तौ
तस्याश्च ध्वनिः;
पश्चाद् रथ्यायां गतो
दूरं च निर्गतवान् ।
छात्रालये आसं तदा जननी वार्तालापं कर्तुमुत्कण्ठिताऽभवत्, अहं वार्तालापं लघूकरोमि स्म
एवमेव जीवनं लघूभूतम् । विवाहो जातो मातुश्च शयनं गतं गृहाङ्गणे
जनन्या: कासशब्दस्य मम च
मध्ये आगताः
पत्नी बालकास्तेषां चाऽऽवश्यकता: ! अद्य बालकाः स्वकीये जगति
पत्नी पौत्राणां जगति
एकोऽहं स्पृहयामि मातुर्वात्सल्याय तदा सा जनन्येव नास्ति मदीये जगति ।
७५

Page Navigation
1 ... 80 81 82 83 84 85 86 87 88 89 90 91 92 93 94 95 96 97 98 99 100 101 102 103 104 105 106 107 108 109 110 111 112 113 114 115 116 117 118 119 120 121 122