________________
काव्यानुवादः
मदीये जगति
अनुवादकः - मुनिधर्मकीर्तिविजयः
तदा मदीये जगति
नाऽऽसीच्चिन्ता, न च भयं
समीपे बभूव जननी
तस्या वस्त्राञ्चलम्, तस्या हस्तौ
तस्याश्च ध्वनिः;
पश्चाद् रथ्यायां गतो
दूरं च निर्गतवान् ।
छात्रालये आसं तदा जननी वार्तालापं कर्तुमुत्कण्ठिताऽभवत्, अहं वार्तालापं लघूकरोमि स्म
एवमेव जीवनं लघूभूतम् । विवाहो जातो मातुश्च शयनं गतं गृहाङ्गणे
जनन्या: कासशब्दस्य मम च
मध्ये आगताः
पत्नी बालकास्तेषां चाऽऽवश्यकता: ! अद्य बालकाः स्वकीये जगति
पत्नी पौत्राणां जगति
एकोऽहं स्पृहयामि मातुर्वात्सल्याय तदा सा जनन्येव नास्ति मदीये जगति ।
७५