SearchBrowseAboutContactDonate
Page Preview
Page 82
Loading...
Download File
Download File
Page Text
________________ काव्यानुवादः मदीये जगति अनुवादकः - मुनिधर्मकीर्तिविजयः तदा मदीये जगति नाऽऽसीच्चिन्ता, न च भयं समीपे बभूव जननी तस्या वस्त्राञ्चलम्, तस्या हस्तौ तस्याश्च ध्वनिः; पश्चाद् रथ्यायां गतो दूरं च निर्गतवान् । छात्रालये आसं तदा जननी वार्तालापं कर्तुमुत्कण्ठिताऽभवत्, अहं वार्तालापं लघूकरोमि स्म एवमेव जीवनं लघूभूतम् । विवाहो जातो मातुश्च शयनं गतं गृहाङ्गणे जनन्या: कासशब्दस्य मम च मध्ये आगताः पत्नी बालकास्तेषां चाऽऽवश्यकता: ! अद्य बालकाः स्वकीये जगति पत्नी पौत्राणां जगति एकोऽहं स्पृहयामि मातुर्वात्सल्याय तदा सा जनन्येव नास्ति मदीये जगति । ७५
SR No.521037
Book TitleNandanvan Kalpataru 2016 11 SrNo 37
Original Sutra AuthorN/A
AuthorKirtitrai
PublisherJain Granth Prakashan Samiti
Publication Year2016
Total Pages122
LanguageSanskrit, Prakrit
ClassificationMagazine, India_Nandanvan Kalpataru, & India
File Size7 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy