Book Title: Nandanvan Kalpataru 2016 11 SrNo 37
Author(s): Kirtitrai
Publisher: Jain Granth Prakashan Samiti
View full book text
________________
नागराजविरचितं निन्दास्तुतिशतकम्
- डो. एच. वि. नागराजराव्
उपोद्घातः कल्याणगुणपूर्णं वा निर्गुणं यं विदुर्बुधाः । यस्मिन् पश्यन्ति दोषांश्च नास्तिकास्तं हरिं नुमः ॥ समस्तानि च वस्तूनि दृश्यन्ते जगतीतले । सगुणानि सदोषाणि न किञ्चिद् दृक्ष्यतेऽन्यथा ॥ एतदेवाऽवलम्ब्य प्राक् कविः श्रीवेङ्कटाध्वरी । रम्यां विश्वगुणादर्शचम्पू रचितवान् सुधीः ।। तन्मार्गमनुसृत्याऽहं कुर्वे निन्दास्तुती क्रमात् । केषाञ्चिदत्र वस्तूनां विबुधावलितुष्टये ॥
कृष्णः
हैयङ्गवीनमपहृत्य निहत्य नारी स्नानप्रसक्तवनितावसनानि हृत्वा । पार्थेन बन्धुनिवहस्य वधं विधाप्य त्वं कथ्यसे च भगवानिति कृष्ण ! चित्रम् ॥१॥ कृष्ण ! त्वमेव जगदेकगुरुर्मतो मे ज्ञानं च भक्तिमथ कर्म च बोधयित्वा । गीतास्त्वयोपनिषदो जनताहिताय त्वां स्तौमि नौमि च नमामि भजे श्रयामि ॥२॥
१७

Page Navigation
1 ... 22 23 24 25 26 27 28 29 30 31 32 33 34 35 36 37 38 39 40 41 42 43 44 45 46 47 48 49 50 51 52 53 54 55 56 57 58 59 60 61 62 63 64 65 66 67 68 69 70 71 72 73 74 75 76 77 78 79 80 81 82 83 84 85 86 87 88 89 90 91 92 93 94 95 96 97 98 99 100 101 102 103 104 105 106 107 108 109 110 111 112 113 114 115 116 117 118 119 120 121 122