Book Title: Nandanvan Kalpataru 2016 11 SrNo 37
Author(s): Kirtitrai
Publisher: Jain Granth Prakashan Samiti

View full book text
Previous | Next

Page 36
________________ शैलः शैलोऽस्ति हिंसपशुयूथगृहं समन्ताद् भीतिः समस्तमिह संवृणुते सदाऽपि । चोरा गुहासु निवसन्त्युरगाश्च घोरा नाऽऽराधनोचितगुणोऽस्ति गिरौ तु कश्चित् ॥६९॥ शैल ! त्वमेव भुवि धन्यतमो विभासि त्वामाश्रयन्ति सरितः परितश्च वृक्षाः । ऋक्षा गजाश्च विहगा उरगा मृगाश्च त्वां वर्णयामि कतिभिर्वचनैर्न जाने ॥७०॥ नगरम् दुःखाविलेऽत्र नगरे किमिव प्रशस्तं मालिन्यमस्ति पवने सलिले स्थले च । कर्णौ भिनत्ति सुतरां शकटादिशब्दश्चोराः किरातसदृशाः प्रगुणीभवन्ति ॥ ७१ ॥ रम्यं विभाति नगरं विपुलप्रकाशं देवालयैर्विपणिभिर्भवनैश्च भव्यम् । सङ्गीतनृत्यनवनाटककान्तिकान्तं योगप्रयोगनिपुणैर्भरितं नितान्तम् ॥७२॥ नक्षत्राणि भान्त्येव खे विविधभानि फलं न किञ्चित् द्योतं न धर्ममपि वा जनयन्ति तानि । तान्यर्चयन्ति शुभलाभमवाप्तुकामा मूर्खास्ततः किमिव हास्यतरं धरायाम् ॥७३॥ खं भूषयन्ति नयनोत्सवमाचरन्ते चित्राणि भानि विविधाकृतिदर्शकानि । चन्द्रेण शून्यमभितः किल रात्रिकालं कुर्वन्ति सह्यमुपपाद्य मनाक् प्रकाशम् ॥७४|| २९

Loading...

Page Navigation
1 ... 34 35 36 37 38 39 40 41 42 43 44 45 46 47 48 49 50 51 52 53 54 55 56 57 58 59 60 61 62 63 64 65 66 67 68 69 70 71 72 73 74 75 76 77 78 79 80 81 82 83 84 85 86 87 88 89 90 91 92 93 94 95 96 97 98 99 100 101 102 103 104 105 106 107 108 109 110 111 112 113 114 115 116 117 118 119 120 121 122