Book Title: Nandanvan Kalpataru 2016 11 SrNo 37
Author(s): Kirtitrai
Publisher: Jain Granth Prakashan Samiti

View full book text
Previous | Next

Page 45
________________ केयं कृपा ? पश्यामि प्रत्यहं त्वां पृच्छामि तमिमं प्रश्नम् । केयं कृपाऽतितरले मयि तेऽम्ब ! दोषबहुले || भोजयसि भूमिसुखदं रसपूर्णमेव भक्ष्यम् । पाययसि पूर्णमुदरं सलिलं नवं च दुग्धम् । विरचयसि मृदुलं तल्पं कुत्राऽपि त्वं मदर्थम् । स्वापयसि चाऽर्भकं मां ससुखं सस्वापगीतम् ॥१॥ घनघोरसूर्यतापे कल्पयसि सुरतरुच्छायाम् । करकैर्युतेऽपि वर्षे गृह्णासि किञ्चन छत्रम् । पृथुलेऽपि महति निशीथे दर्शयसि ज्योतीरेखाम् । तारयसि तनयं ते मां सकलां च दुस्तरसरिताम् ॥२॥ न मया तु प्रार्थिता त्वं स्वप्नेऽपि किमपि निमित्तम् । सदयाऽसि सत्यपि एवं मय्यम्ब ! किमिदं चित्रम् ? अथवा किमत्र विचित्रम् इदमेव मातुर्गणनम् । क्रोशन्तमक्रोशन्तं सान्त्वयति सा निर्भेदम् ॥३॥ ३८ - डो. विश्वासः Vipasha, 4H, 99B, Navanagar Landlinks, Derbail Konchady Mangalore 575008

Loading...

Page Navigation
1 ... 43 44 45 46 47 48 49 50 51 52 53 54 55 56 57 58 59 60 61 62 63 64 65 66 67 68 69 70 71 72 73 74 75 76 77 78 79 80 81 82 83 84 85 86 87 88 89 90 91 92 93 94 95 96 97 98 99 100 101 102 103 104 105 106 107 108 109 110 111 112 113 114 115 116 117 118 119 120 121 122