Book Title: Nandanvan Kalpataru 2016 11 SrNo 37
Author(s): Kirtitrai
Publisher: Jain Granth Prakashan Samiti
View full book text
________________
ननु नन्दनकाननकल्पलता प्रभवेद्धनधान्यविपोषकरी विभुता प्रसरेच्च दरिद्रगृहे कटुदैन्यकदर्थनदोषहरी । प्रतिगेहमनन्तगुणाऽतिशयोऽप्युदयेद्रघुनाथसमस्तनयः प्रतिगेहममेयविभुत्वमहो विलसेद् गुणिनां शुभदस्समयः ॥१३॥
वनमस्तु न जम्बुकमात्रवृतं न सरो बकटिट्टिभसम्भरितं वनमस्तु मृगेन्द्रनियन्त्रणगं सजलञ्च सरो वरटध्वनितम् । सुखसम्पदहो विलसेत्परिते मम राष्ट्रमिदं जयतां जयतां
कलिदण्डकमस्तु हिताय सतां सतताय हिताय च मानवताम् ॥१४|| स्थिरतामुपयान्तु बुधा गुणिनः क्षमतामुपयान्तु महाबलिनः प्रभवेत्सुरवाचि रुचिनितरां विकसेत्स्वपथे सुमतिस्सुतराम् । ननु संस्कृतिरार्यगुणैर्महिता भरतावनिकीर्तिकलापधृताऽखिलविश्वकुटुम्बमुदारधिया परिरक्षतु पालयतामभिया ॥१५।।
जलदागमशीतवसन्तनिदाघसमुच्चयसेवितराष्ट्रमिदं शिवसुन्दरसत्यतपोमहितं समतीतयुगत्रयसन्तुलितम् । बिभृयादनुकूलसमुच्छलितं यमुनातटकुञ्जदरीषु सदा
व्रजनाथमुखासवसीकरिणः प्रभवन्तु पुनर्मुरलीनिनदाः ॥१६।। कलविङ्कमयूरकपोतशुकैर्बकसारसटिट्टिभकोकमुखैः चटकापिकचातककाककुलैर्ननु तित्तिरखञ्जनहंसगणैः । प्रतिकाननमस्तु मनोरमणं प्रतिकुञ्जमपि श्रमखेदहरम् तदिदं गुणदोषविवेचनकं प्रमुदे सुविदामभिराजकृतम् ॥१७॥
सकलोदयमङ्गलसङ्घटकं भवतान्नितरामपकीर्तिहरं कलिदण्डकमेतदहो रुचिरं कविनाऽप्यभिराजिसुतेन कृतम् । पठिती बिभृयाद् व्यवहारसृतिं द्रविणञ्च यशोऽशिवपापहर्ति परिनिर्वृतिमप्यथवा त्वरितां ललितां जनतोषकटीं सुमतिम् ॥१८॥
Teacher's Colony Lower Summer Hill
SHIMLA.(H.P.)

Page Navigation
1 ... 42 43 44 45 46 47 48 49 50 51 52 53 54 55 56 57 58 59 60 61 62 63 64 65 66 67 68 69 70 71 72 73 74 75 76 77 78 79 80 81 82 83 84 85 86 87 88 89 90 91 92 93 94 95 96 97 98 99 100 101 102 103 104 105 106 107 108 109 110 111 112 113 114 115 116 117 118 119 120 121 122