Book Title: Nandanvan Kalpataru 2016 11 SrNo 37
Author(s): Kirtitrai
Publisher: Jain Granth Prakashan Samiti

View full book text
Previous | Next

Page 48
________________ हाईकु काव्यानि - डो. कान्ति गोर अस्तो मरीचिः पुलकितो तडागः रुदति जनः तमसा ग्रस्तं जीवन-यानमिदम् सुप्तो यात्री शृणोमि मम जगतः दृष्ट्यर्थं हि मौनमिदं यत् अन्नं पुष्यति शरीरं, कः पुष्णाति अस्माकं मनः ! आचार्यो नाम्ना वणिग् व्यवहारेण विद्यागमः क्व ? तमसि लीना जीवननौका ह्येषा शेते नाविकः शमेव दत्ते वचनकटुत्वेऽपि स एव साधुः मनोऽभिलाषा हि धर्माविरुद्धा ददाति मुक्तिम् नाऽर्थो हि कन्या परकीयसम्मता पितुर्धनं सा पाषाणार्पिता श्रद्धा हृदयभाषा न बुद्धिगम्या न कोऽप्यर्थोऽस्ति नीतिहीनेन पथा प्राप्तेरर्थस्य वामाङ्गे स्थिता धर्मेणाऽऽनीता परं वर्तने वामा सुदर्शन, १२, एन, आर. आय. सोसायटी, श्रीजी नगर, पो माधापुर भुज (कच्छ) ३७००२०.

Loading...

Page Navigation
1 ... 46 47 48 49 50 51 52 53 54 55 56 57 58 59 60 61 62 63 64 65 66 67 68 69 70 71 72 73 74 75 76 77 78 79 80 81 82 83 84 85 86 87 88 89 90 91 92 93 94 95 96 97 98 99 100 101 102 103 104 105 106 107 108 109 110 111 112 113 114 115 116 117 118 119 120 121 122