Book Title: Nandanvan Kalpataru 2016 11 SrNo 37
Author(s): Kirtitrai
Publisher: Jain Granth Prakashan Samiti
View full book text
________________
२. ज्ञाने प्रतिभासितत्वं हि वस्तुनः सत्त्वम् । अथ च माध्यमिकानां मते ज्ञानमेवाऽसद्ग्राहकं भवतीति प्रमाणबलेन प्रमेयव्यवस्थाया भङ्ग एव जातः । एवञ्च ज्ञानस्याऽकिञ्चित्करत्वे ज्ञानबलेन शून्यवादस्याऽप्यसिद्धिप्रसङ्गः ।
३. ज्ञानस्याऽसद्ग्राहकत्वे भ्रान्तिगतवैचित्र्यस्याऽनुपपत्तिः । सतां स्वभावे वैविध्येन तद्ग्राहकेषु ज्ञानेषु विभिन्नत्वमुपपद्यते । असतां तु निःस्वभावत्वमेवेति तद्ग्राहकेषु वैविक्त्यं कथम् ?
४. भ्रान्तेविषयीभूतस्य बाह्यार्थस्याऽर्थक्रियाया असाधकत्वादसत्त्वमित्ययुक्तम् । तत्र विशिष्टाया अर्थक्रियाया असत्त्वेऽप्यर्थक्रियासामान्यस्य तत्राऽपि सम्भवात् । यथा रजतरूपेण ज्ञातायाः शुक्ते रजतत्वविशिष्टाया अर्थक्रियाया अभावेऽप्यभिमाप-ग्रहणमोचनाद्यर्थक्रियासामान्यं तु शुक्तितः प्रवर्तते एव । न हीदमर्थक्रियासामान्यं शशशृङ्गादिष्वसद्भूतेष्वित्यर्थक्रियासामान्यप्रवर्तकं कथं न्वसत् ? तथा च भ्रान्तरालम्बनं सदेवेति ।
इतोऽपि बहवस्तर्का असत्ख्यातेविपक्षे सम्भवन्ति । शून्यवादस्य खण्डने प्रस्तुताः सर्वेऽपि तर्का इहाऽप्यन्वियन्ति, यतः शून्यवादोऽसत्ख्यातिश्चैकस्यैव तत्त्वस्य परिमाणद्वयम् । सौत्रान्तिकानां मन्तव्यमत्र माध्यमिकमन्तव्येन तुल्यतां भजते । २. योगाचारसम्मताऽऽत्मख्यातिः
विज्ञानवादिनां बौद्धानां मते भ्रमे यत् संवेद्यते तदेव तस्याऽऽलम्बनम् । परं तदालम्बनं न विज्ञानव्यतिरिक्तम् । वस्तुतो विज्ञानवादिनां दृष्टौ विश्वस्मिन् विश्वे एकमेव तत्त्वं परिस्फूर्जते, तच्च विज्ञानमेव । तदन्तरेण नाऽन्यत् किमपि बाह्यमर्थजातम् । तद् विज्ञानं स्वयं प्रकाशयुतं ग्राह्यग्राहकभावविरहितं च । तस्याऽऽन्तरतत्त्वस्य विविधा आकारा एव बाह्यपदार्थत्वेन प्रतिभासन्ते । अत एव सविषयकं ज्ञानमात्रं भ्रान्तं, यतस्तद् बाह्यरूपेणाऽऽरोपितमन्तस्तत्त्वं साक्षात्करोति । यतश्चाऽनादिवासनोद्भवेनैव प्रतिभासवैचित्र्यसङ्गतिस्ततस्तदर्थमपि बाह्यार्थसत्तास्वीकरणमनावश्यकम् ।
एवञ्च योगाचारमतेन न केवलं शुक्त्यादौ रजतज्ञानादि, अपि तु बाह्यार्थविषयकं ज्ञानमात्रं विपर्ययः । वस्तुतः सविषयके ज्ञानमात्रे ज्ञानाकाराणामेव भानमित्यात्मख्याति: (स्वेन स्वस्यैव बोध:) एव सर्वत्र ।
इदमत्र चिन्त्यम् - विज्ञानवादे कथं भ्रान्ताभ्रान्तविवेकः ? यदि सर्वाण्यप्यन्द्रियकज्ञानानि परमार्थतो भ्रान्तान्येव भवन्ति, तर्हि शुक्तौ शुक्तिज्ञानं वा भवेद् रजतज्ञानं वा, उभयमपि भ्रान्तमेवेति कथं प्रमा-ऽप्रमाव्यवस्था ? बाह्यत्वेनाऽऽरोपितत्वहेतुतो भ्रान्तेषु ज्ञानाकारेषु कथं वा सत्यत्वाऽसत्यत्वविवेचनम् ?
४६

Page Navigation
1 ... 51 52 53 54 55 56 57 58 59 60 61 62 63 64 65 66 67 68 69 70 71 72 73 74 75 76 77 78 79 80 81 82 83 84 85 86 87 88 89 90 91 92 93 94 95 96 97 98 99 100 101 102 103 104 105 106 107 108 109 110 111 112 113 114 115 116 117 118 119 120 121 122