Book Title: Nandanvan Kalpataru 2016 11 SrNo 37
Author(s): Kirtitrai
Publisher: Jain Granth Prakashan Samiti

View full book text
Previous | Next

Page 54
________________ इत्थमत्र समाहितं विज्ञानवादिभिः - लोकव्यवहारेऽस्माकमिन्द्रियाणां शक्त्यनुरूपं, तन्मर्यादामनुसृत्यैव वयं संवादिज्ञानानि प्रमाणभूतानीति स्वीकुर्मः । यथा हि द्वयोर्दृष्टिरोगग्रस्तयोद्विचन्द्रदर्शने परस्परं संवादित्वादन्योन्यापेक्षं तद् दर्शनं भ्रान्तमप्यविसंवाद्यनुभूयते, तथैव वयं पृथग्जना इन्द्रियशक्तेस्तुल्यत्वेनाऽन्योन्यापेक्षं कानिचिद् ज्ञानानि भ्रान्तानि कानिचिच्चाऽभ्रान्तानीति स्वीकुर्मः । अत: पारमार्थिकदृष्ट्या सर्वेषां सविषयकज्ञानानां भ्रान्तत्वेऽपि, दृश्य-प्राप्ययोरेकत्वा-ऽनेकत्वारोपतो जन्यानां संवाद-विसंवादानामाधारेण व्यावहारिकस्तरे भ्रान्ता-ऽभ्रान्तव्यवस्था घटत्येव । अयमत्र भावः - वासनायाः संवादि वा विसंवादि वा सर्वमपि कार्यजातं वासनामूलकत्वेन परमार्थतो मिथ्या । तेषु सर्वेषु प्रत्ययेषु वासनोद्भूतानां ज्ञानस्य स्वीयानामाकाराणां बाह्यत्वेन प्रतीतिरित्यात्मख्यातिः सर्वत्र । विज्ञानस्यैकत्वाच्छुद्धत्वादविभागत्वाच्च न तत्र बाध्य-बाधकभावो भ्रान्ता-ऽभ्रान्तविवेको वा । व्यवहारे पुनर्यो ज्ञानाकारः पूर्वोत्तरैआनाकारैः संवादी भवति सोऽविपरीतवासनाप्रबोधमूलकत्वेनाऽभ्रान्तः परिगण्यते । यस्माच्च ज्ञानाकारादनन्तरं विपरीतस्य ज्ञानाकारस्योत्पादिकाया वासनायाः प्रबोधो जायते, स ज्ञानाकारो विसंवादित्वेन व्यवहारे 'भ्रान्त' इत्युच्यते । एवञ्च वासनाप्रसूतत्वेन प्रतिबद्धस्य मिथ्यात्वस्य सर्वेषु ज्ञानाकारेषु तुल्यत्वेऽपि, विपरीता-ऽविपरीतवासनामूलकत्वस्य निर्धारणाद् व्यवहारे भ्रान्ता-ऽभ्रान्तविवेकः सम्भवति । योगाचारसम्मताया अस्या आत्मख्यातेर्दार्शनिकान्तरैः प्रबलं खण्डनं विहितमस्ति । आत्मख्यातेः सिद्धान्तः पूर्णतः, बाह्यार्थानामसत्ता, एकमात्रशुद्धाविभाज्यस्य विज्ञानस्याऽस्तित्वं, वासनायाः प्रबोधेन उद्भूयमाना नाना विज्ञानाकारा - इत्येतेष्वंशेष्ववलम्बितोऽस्ति । अतो विज्ञानवादसम्मतानामेषामंशानां खण्डने जातेऽऽत्मख्यातिरपि खण्डिता भवत्येव । बाह्यप्रपञ्चस्य प्रामाणिकतायाः सिद्धावात्मख्याति: स्वयं 'भ्रम'रूपेण परिणमति । किञ्च, आन्तरतत्त्वरूपस्य विज्ञानस्य बाह्यार्थत्वेन ज्ञानमन्यथाख्यातिरेव भवति, न त्वात्मख्यातिः । आत्मख्यातिस्तु तदा जायेत, यदा ज्ञानं स्वीयमाकार'मिदमह'मिति 'अयं ममाऽऽकार' इति वा गृह्णीयात् । न चैवमिति कथं नामाऽऽत्मख्यातिः ? अपरञ्च, ज्ञानस्य विषयीभूतानां ज्ञानेऽसम्भविनां छेद-भेद-दाहादीनां बाह्यार्थानां ज्ञानाकारत्वमननं नैव युक्तियुक्तम् । व्यावहारिकस्य भ्रान्ता-ऽभ्रान्तविवेकस्य कृते आवश्यकस्य वासनाया वैपरीत्या-ज्वैपरीत्ययोनियामकं तत्त्वान्तरमपि विज्ञानवादेऽसम्भवीति तत्र भ्रान्ता-ऽभ्रान्तविवेकस्य बाध्य-बाधकभावस्य वाऽसम्भवस्य न्यूनत्वं तदवस्थमेव ।

Loading...

Page Navigation
1 ... 52 53 54 55 56 57 58 59 60 61 62 63 64 65 66 67 68 69 70 71 72 73 74 75 76 77 78 79 80 81 82 83 84 85 86 87 88 89 90 91 92 93 94 95 96 97 98 99 100 101 102 103 104 105 106 107 108 109 110 111 112 113 114 115 116 117 118 119 120 121 122