Book Title: Nandanvan Kalpataru 2016 11 SrNo 37
Author(s): Kirtitrai
Publisher: Jain Granth Prakashan Samiti
View full book text
________________
जलं हि द्विविधं प्रोक्तम्
- प्रो. कमलेशकुमार छ. चोक्सी
जलं हि द्विविधं प्रोक्तं मनुजैः प्राप्यते सदा । मेघजं कूपजं चैव निर्मलं शीतलं तथा ॥१॥ पानीयं द्विविधं यद्धि समुपदेशयत्यलम् । कर्मणां करणे नित्यं बालवृद्धजनांस्तथा ॥२॥ भाग्यं नाम मनुष्यस्य मेघात्प्राप्तं जलं स्मृतम् । कूपादधिगतं यच्च परिश्रमाभिधं मतम् ॥३॥ मेघजलेन यत्स्नानं सुखदं सरलं भवेत् । तस्मात् पुनः पुनः तद्धि वाञ्छति प्राकृतो जनः ॥४॥ स न जानाति सत्यं यत्प्रत्यहं तन्न शक्यते । तस्मात् मेघजलाभावे नाऽस्य स्नानसुखं भवेत् ॥५॥ एवमेवाऽत्र संसारे कदाचित् क्वचिदेव वा । भाग्यं फलति हे बाल ! न सदा सर्वदा तथा ॥६॥ परं श्रमेण स्वीयेन प्राप्तं कूपजलं त्वया । स्नानं सम्भवति तेन नित्यं यद्यपि कष्टजम् ॥७॥ एवं परिश्रमेणैव जलेन स्नाति बुद्धिमान् ।। प्रत्यहं सुखमाप्नोति स्नानजं सुखदं च यत् ॥८॥ कृपा हि परमाप्तस्य वर्षत्यविरतं मयि । इति मत्वा मनुष्येण कार्यः परिश्रमः सदा ॥९॥
३९

Page Navigation
1 ... 44 45 46 47 48 49 50 51 52 53 54 55 56 57 58 59 60 61 62 63 64 65 66 67 68 69 70 71 72 73 74 75 76 77 78 79 80 81 82 83 84 85 86 87 88 89 90 91 92 93 94 95 96 97 98 99 100 101 102 103 104 105 106 107 108 109 110 111 112 113 114 115 116 117 118 119 120 121 122