SearchBrowseAboutContactDonate
Page Preview
Page 46
Loading...
Download File
Download File
Page Text
________________ जलं हि द्विविधं प्रोक्तम् - प्रो. कमलेशकुमार छ. चोक्सी जलं हि द्विविधं प्रोक्तं मनुजैः प्राप्यते सदा । मेघजं कूपजं चैव निर्मलं शीतलं तथा ॥१॥ पानीयं द्विविधं यद्धि समुपदेशयत्यलम् । कर्मणां करणे नित्यं बालवृद्धजनांस्तथा ॥२॥ भाग्यं नाम मनुष्यस्य मेघात्प्राप्तं जलं स्मृतम् । कूपादधिगतं यच्च परिश्रमाभिधं मतम् ॥३॥ मेघजलेन यत्स्नानं सुखदं सरलं भवेत् । तस्मात् पुनः पुनः तद्धि वाञ्छति प्राकृतो जनः ॥४॥ स न जानाति सत्यं यत्प्रत्यहं तन्न शक्यते । तस्मात् मेघजलाभावे नाऽस्य स्नानसुखं भवेत् ॥५॥ एवमेवाऽत्र संसारे कदाचित् क्वचिदेव वा । भाग्यं फलति हे बाल ! न सदा सर्वदा तथा ॥६॥ परं श्रमेण स्वीयेन प्राप्तं कूपजलं त्वया । स्नानं सम्भवति तेन नित्यं यद्यपि कष्टजम् ॥७॥ एवं परिश्रमेणैव जलेन स्नाति बुद्धिमान् ।। प्रत्यहं सुखमाप्नोति स्नानजं सुखदं च यत् ॥८॥ कृपा हि परमाप्तस्य वर्षत्यविरतं मयि । इति मत्वा मनुष्येण कार्यः परिश्रमः सदा ॥९॥ ३९
SR No.521037
Book TitleNandanvan Kalpataru 2016 11 SrNo 37
Original Sutra AuthorN/A
AuthorKirtitrai
PublisherJain Granth Prakashan Samiti
Publication Year2016
Total Pages122
LanguageSanskrit, Prakrit
ClassificationMagazine, India_Nandanvan Kalpataru, & India
File Size7 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy