________________
केयं
कृपा ?
पश्यामि प्रत्यहं त्वां पृच्छामि तमिमं प्रश्नम् । केयं कृपाऽतितरले मयि तेऽम्ब ! दोषबहुले ||
भोजयसि भूमिसुखदं रसपूर्णमेव भक्ष्यम् । पाययसि पूर्णमुदरं सलिलं नवं च दुग्धम् । विरचयसि मृदुलं तल्पं कुत्राऽपि त्वं मदर्थम् । स्वापयसि चाऽर्भकं मां ससुखं सस्वापगीतम् ॥१॥
घनघोरसूर्यतापे कल्पयसि सुरतरुच्छायाम् । करकैर्युतेऽपि वर्षे गृह्णासि किञ्चन छत्रम् । पृथुलेऽपि महति निशीथे दर्शयसि ज्योतीरेखाम् । तारयसि तनयं ते मां सकलां च दुस्तरसरिताम् ॥२॥ न मया तु प्रार्थिता त्वं स्वप्नेऽपि किमपि निमित्तम् । सदयाऽसि सत्यपि एवं मय्यम्ब ! किमिदं चित्रम् ? अथवा किमत्र विचित्रम् इदमेव मातुर्गणनम् । क्रोशन्तमक्रोशन्तं सान्त्वयति सा निर्भेदम् ॥३॥
३८
- डो. विश्वासः
Vipasha, 4H, 99B, Navanagar Landlinks, Derbail Konchady Mangalore 575008