________________
कृपया परमेशस्य श्रमेण चाऽऽत्मनस्तथा । प्राप्नोति सततं सुखं मानवो नाऽत्र संशयः ॥१०॥ तस्मान्नरः सुविचार्य कृत्वा परिश्रमं तथा । साफल्यं लभते नित्यं विफलतां न सर्वथा ॥११॥ समुदेति परिश्रमो न कदा विरमत्यसौ । गगने हि यथा सूर्यः प्राणा वा प्राणिजीवने ॥१२।।
संस्कृतविभाग, भाषासाहित्यभवनम्, गुजरात विश्वविद्यालय, अहमदाबाद-९ (गुजरात)