Book Title: Nandanvan Kalpataru 2016 11 SrNo 37
Author(s): Kirtitrai
Publisher: Jain Granth Prakashan Samiti

View full book text
Previous | Next

Page 42
________________ कलिसपादिकाः - प्रा. अभिराजराजेन्द्रमिश्रः गृहिणोऽसुखिनो यतयस्सुखिनो विलपन्ति बुधा विलसन्ति जडाः क्व धृतिः क्व दमः क्व विवेकबलं शुचितेन्द्रियनिग्रहसत्यकथाः ? । क्व च धर्मगुणा अपेरऽत्र कलौ वरटन्ति बकाः शरभन्ति वृकाः ननु मौकुलयोऽपि पिकन्ति मुधा जलदन्ति महानसधूमचयाः ॥१॥ भुवि सत्पुरुषन्ति शठाः कितवा धनदन्ति च तस्करदस्युगणाः किमहोऽधिकसंल्लपनेन पुनर्विपरीतमिवैव कलौ विततम् । इह भारतराष्ट्रमहापरिधौ जनतन्त्रमिदं जयते सततम् यदमोघबलेन चरित्रहता दनुजा विकसन्ति यथा दुरितम् ॥२॥ बलशम्बरवृत्रदशाननकंसकबन्धविराधखरादिसमाः दनुजप्रतिमा मनुजाः समवाप्य नु मन्त्रिपदं परुषा विषमाः । नितरां छलयन्ति जनं सरलं गुणयन्ति बलं दमयन्ति बुधान् दमयन्ति लसद्गुणसंवलितान् जरयन्ति शुभोदयकर्मरतान् ॥३॥ लघयन्ति निजाऽवनिकीर्तिकथां शमयन्ति न वा रुदितानि सतां न च ते गुणपक्षधराः सदया न च रक्षिण एव सदा महताम् । न च लोकसमाजविकासमया दुरितौघपटाः षड्यन्त्रकराः परदारयशोधनवृत्तहरा निजलाभविलीनमनःप्रसराः ॥४॥ परकृत्यविनाशसदारतयो ननु भूतपिशाचगृहीतधियः वितथीकृतदेवनृपालभियो न गृहे शमिनो न वने सुधियः । न च बन्धुजनेषु सदाशयिनो मनसाऽपि शठा वचसाऽपि शठाः कृमिकीटविनिन्दितजीवितकाः सकलोदयसौख्यदृशाऽपि शठाः ।।५।। ३५

Loading...

Page Navigation
1 ... 40 41 42 43 44 45 46 47 48 49 50 51 52 53 54 55 56 57 58 59 60 61 62 63 64 65 66 67 68 69 70 71 72 73 74 75 76 77 78 79 80 81 82 83 84 85 86 87 88 89 90 91 92 93 94 95 96 97 98 99 100 101 102 103 104 105 106 107 108 109 110 111 112 113 114 115 116 117 118 119 120 121 122