Book Title: Nandanvan Kalpataru 2016 11 SrNo 37
Author(s): Kirtitrai
Publisher: Jain Granth Prakashan Samiti
View full book text
________________
विद्वान्
शास्त्राणि वेत्ति, निगमान् पठति, प्रजानां सन्देहजालमपि वारयति प्रमाणैः । विद्वान् विशेषविदयं धनिनः सकाशे बद्धाञ्जलिं नमति धिक् तमिमं च लोकम् ॥९३।। सन्त्यत्र वित्तविभवेन नितान्तमत्ता राज्याधिकारमदघूर्णितचक्षुषश्च । किं तैविवेकनयनेक्षितविश्वमूलो विद्वान् वराटरहितोऽप्यभिवन्दनीयः ॥९४।।
कालिदासः रे कालिदास ! भवता विषयेषु सक्ता द्विस्त्रिश्चतुः परिणये प्रसिता नरेन्द्राः । स्वातन्त्रशून्यवनिताश्चतुरत्वहीनाः संवर्णिता इति भवान् स्तुतिभाजनं न ॥९५॥ . आदर्शराजमहितं रघुवंशकाव्यं कौमारकाव्यमपि दिव्यकथाप्रदीप्तम् । सन्मेघदूतमतुलप्रणयोपगूढं येन व्यधायि नम तं कविकालिदासम् ॥९६।।
बाणः दीर्धेः समासघटनैर्जटिलां प्रकीर्णां बाणस्य वाचमिह को बुध आददीत । पाण्डित्यमेव परिदर्शयितुं प्रयत्नं पश्यामि तत्र नहि कोऽपि गुणोऽस्ति तस्याम् ॥१७॥ कादम्बरी ललितरम्यकथां प्रसन्नां लोकोत्तरां रसमयीं सुभगां विधाय । निर्माय हर्षचरितं च गिरां सवित्र्या बाणश्चकार सुकृती महतीं सपर्याम् ॥९८॥

Page Navigation
1 ... 38 39 40 41 42 43 44 45 46 47 48 49 50 51 52 53 54 55 56 57 58 59 60 61 62 63 64 65 66 67 68 69 70 71 72 73 74 75 76 77 78 79 80 81 82 83 84 85 86 87 88 89 90 91 92 93 94 95 96 97 98 99 100 101 102 103 104 105 106 107 108 109 110 111 112 113 114 115 116 117 118 119 120 121 122