________________
विद्वान्
शास्त्राणि वेत्ति, निगमान् पठति, प्रजानां सन्देहजालमपि वारयति प्रमाणैः । विद्वान् विशेषविदयं धनिनः सकाशे बद्धाञ्जलिं नमति धिक् तमिमं च लोकम् ॥९३।। सन्त्यत्र वित्तविभवेन नितान्तमत्ता राज्याधिकारमदघूर्णितचक्षुषश्च । किं तैविवेकनयनेक्षितविश्वमूलो विद्वान् वराटरहितोऽप्यभिवन्दनीयः ॥९४।।
कालिदासः रे कालिदास ! भवता विषयेषु सक्ता द्विस्त्रिश्चतुः परिणये प्रसिता नरेन्द्राः । स्वातन्त्रशून्यवनिताश्चतुरत्वहीनाः संवर्णिता इति भवान् स्तुतिभाजनं न ॥९५॥ . आदर्शराजमहितं रघुवंशकाव्यं कौमारकाव्यमपि दिव्यकथाप्रदीप्तम् । सन्मेघदूतमतुलप्रणयोपगूढं येन व्यधायि नम तं कविकालिदासम् ॥९६।।
बाणः दीर्धेः समासघटनैर्जटिलां प्रकीर्णां बाणस्य वाचमिह को बुध आददीत । पाण्डित्यमेव परिदर्शयितुं प्रयत्नं पश्यामि तत्र नहि कोऽपि गुणोऽस्ति तस्याम् ॥१७॥ कादम्बरी ललितरम्यकथां प्रसन्नां लोकोत्तरां रसमयीं सुभगां विधाय । निर्माय हर्षचरितं च गिरां सवित्र्या बाणश्चकार सुकृती महतीं सपर्याम् ॥९८॥