________________
कवयः मिथ्याप्रकल्पनपरैः कविभिः किमस्मिन् लोकेऽपि साधितमिति ब्रुवतां त एव । नार्याः स्तनौ जघनमूरुयुगं नितम्बो येषां समस्तविषयः किमु तैः फलं नः ॥८७|| सर्वज्ञकल्पकविवाक्यमणिप्रदीपः लोकं प्रकाशयति येन वयं प्रतीमः । धर्मार्थकामपरनिर्वृतिमोक्षरूपं मुख्यं प्रयोजनमिहाऽस्ति सुकाव्यगीर्षु ॥८८॥
गृहस्थः नित्यं गृहे भवति युद्धरवः शिशूनाम्
आक्रन्दनं लवणतण्डुलतैलचिन्ता । निर्यातनं कृतऋणस्य कथं कदा वेत्यालोचना कथमिवाऽस्तु सुखी गृहस्थः ॥८९॥ गार्हस्थ्यमेव सकलाश्रममूलमाहुवर्णी यतिश्च वनगः श्रयते गृहस्थम् । सर्वेऽपि ते प्रथमतो गृह एव जाता अन्नाय यान्ति हि गृहस्थमतः स धन्यः ॥९०॥
वेश्याः वित्ताय देहमपि पण्यमहो विधाय स्वच्छात्मनामपि मनः प्रसभं हरन्त्यः । वेश्याः समस्तमनुवंशकलङ्कभूताः कापट्यदौष्ट्यनिलया विलयं प्रयान्तु ॥९१॥ लावण्यवारिनिधयो निधयः कलानां पण्याङ्गना विपुलपुण्यजनेन लभ्याः । इन्द्रादयः सुरवरा अपि मेनकादीनृत्यप्रवीणगणिकाः किल पोषयन्ति ॥९२)
३२