SearchBrowseAboutContactDonate
Page Preview
Page 39
Loading...
Download File
Download File
Page Text
________________ कवयः मिथ्याप्रकल्पनपरैः कविभिः किमस्मिन् लोकेऽपि साधितमिति ब्रुवतां त एव । नार्याः स्तनौ जघनमूरुयुगं नितम्बो येषां समस्तविषयः किमु तैः फलं नः ॥८७|| सर्वज्ञकल्पकविवाक्यमणिप्रदीपः लोकं प्रकाशयति येन वयं प्रतीमः । धर्मार्थकामपरनिर्वृतिमोक्षरूपं मुख्यं प्रयोजनमिहाऽस्ति सुकाव्यगीर्षु ॥८८॥ गृहस्थः नित्यं गृहे भवति युद्धरवः शिशूनाम् आक्रन्दनं लवणतण्डुलतैलचिन्ता । निर्यातनं कृतऋणस्य कथं कदा वेत्यालोचना कथमिवाऽस्तु सुखी गृहस्थः ॥८९॥ गार्हस्थ्यमेव सकलाश्रममूलमाहुवर्णी यतिश्च वनगः श्रयते गृहस्थम् । सर्वेऽपि ते प्रथमतो गृह एव जाता अन्नाय यान्ति हि गृहस्थमतः स धन्यः ॥९०॥ वेश्याः वित्ताय देहमपि पण्यमहो विधाय स्वच्छात्मनामपि मनः प्रसभं हरन्त्यः । वेश्याः समस्तमनुवंशकलङ्कभूताः कापट्यदौष्ट्यनिलया विलयं प्रयान्तु ॥९१॥ लावण्यवारिनिधयो निधयः कलानां पण्याङ्गना विपुलपुण्यजनेन लभ्याः । इन्द्रादयः सुरवरा अपि मेनकादीनृत्यप्रवीणगणिकाः किल पोषयन्ति ॥९२) ३२
SR No.521037
Book TitleNandanvan Kalpataru 2016 11 SrNo 37
Original Sutra AuthorN/A
AuthorKirtitrai
PublisherJain Granth Prakashan Samiti
Publication Year2016
Total Pages122
LanguageSanskrit, Prakrit
ClassificationMagazine, India_Nandanvan Kalpataru, & India
File Size7 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy