Book Title: Nandanvan Kalpataru 2016 11 SrNo 37
Author(s): Kirtitrai
Publisher: Jain Granth Prakashan Samiti

View full book text
Previous | Next

Page 37
________________ समुद्रः यादांसि रक्षसि समुद्र ! बहूनि कुक्षौ घोराणि यानि जनयन्ति भयं प्रभूतम् । त्वद्वीचयः प्लवगणान् विनिमज्जयन्ति त्वद्वार्यसह्यलवणं त्वमतोऽसि निन्द्यः ॥७५॥ रत्नानि सन्ति विपुलानि तवोदरेऽब्धे ! प्रीत्या ददासि बहु मेघगणाय वारि । लक्ष्मीः सुता तव हरिं वृणुते स्म नाथं त्वत्तोऽधिको जगति न प्रतिभाति कश्चित् ॥७६।। मेघः हे मेघ ! गर्जसि वृथा सलिलं न दत्से सौदामिनी सपदि दर्शयसे च भान्तीम् । लोको विशुष्कवदनस्तु निरीक्षतेऽपः त्वं निर्गुणोऽसि सकलान् कुरुषे निराशान् ॥७७।। वारि प्रवर्षसि सरित्सरसीतटाकाः पूर्णा भवन्तु जगदस्तु सुखीति मेघ ! । नाऽपेक्षसे कमपि तेभ्य इहोपकारं निष्कामकर्मनिरतस्त्वमसि प्रशस्यः ॥७८।। रसाल: मूर्खा रसाल ! जगति त्वमतुल्यरूप: कस्माद् बिर्षि मधुराणि फलानि भूयः । भग्नास्त्वदीयविटपा: कपिभिर्मनुष्यैः पाषाणवृष्टिररचि त्वदुपर्यजस्रम् ॥७९॥ धन्यो रसाल ! जगतामुपकारकस्त्वं रस्यं त्वदीयफलमस्ति न कस्य रम्यम् ? । छायां ददासि नरधेनुमृगव्रजेभ्यस्त्वामाश्रयन्ति विहगाः शतशश्च भृङ्गाः ॥८०॥ ३०

Loading...

Page Navigation
1 ... 35 36 37 38 39 40 41 42 43 44 45 46 47 48 49 50 51 52 53 54 55 56 57 58 59 60 61 62 63 64 65 66 67 68 69 70 71 72 73 74 75 76 77 78 79 80 81 82 83 84 85 86 87 88 89 90 91 92 93 94 95 96 97 98 99 100 101 102 103 104 105 106 107 108 109 110 111 112 113 114 115 116 117 118 119 120 121 122