SearchBrowseAboutContactDonate
Page Preview
Page 37
Loading...
Download File
Download File
Page Text
________________ समुद्रः यादांसि रक्षसि समुद्र ! बहूनि कुक्षौ घोराणि यानि जनयन्ति भयं प्रभूतम् । त्वद्वीचयः प्लवगणान् विनिमज्जयन्ति त्वद्वार्यसह्यलवणं त्वमतोऽसि निन्द्यः ॥७५॥ रत्नानि सन्ति विपुलानि तवोदरेऽब्धे ! प्रीत्या ददासि बहु मेघगणाय वारि । लक्ष्मीः सुता तव हरिं वृणुते स्म नाथं त्वत्तोऽधिको जगति न प्रतिभाति कश्चित् ॥७६।। मेघः हे मेघ ! गर्जसि वृथा सलिलं न दत्से सौदामिनी सपदि दर्शयसे च भान्तीम् । लोको विशुष्कवदनस्तु निरीक्षतेऽपः त्वं निर्गुणोऽसि सकलान् कुरुषे निराशान् ॥७७।। वारि प्रवर्षसि सरित्सरसीतटाकाः पूर्णा भवन्तु जगदस्तु सुखीति मेघ ! । नाऽपेक्षसे कमपि तेभ्य इहोपकारं निष्कामकर्मनिरतस्त्वमसि प्रशस्यः ॥७८।। रसाल: मूर्खा रसाल ! जगति त्वमतुल्यरूप: कस्माद् बिर्षि मधुराणि फलानि भूयः । भग्नास्त्वदीयविटपा: कपिभिर्मनुष्यैः पाषाणवृष्टिररचि त्वदुपर्यजस्रम् ॥७९॥ धन्यो रसाल ! जगतामुपकारकस्त्वं रस्यं त्वदीयफलमस्ति न कस्य रम्यम् ? । छायां ददासि नरधेनुमृगव्रजेभ्यस्त्वामाश्रयन्ति विहगाः शतशश्च भृङ्गाः ॥८०॥ ३०
SR No.521037
Book TitleNandanvan Kalpataru 2016 11 SrNo 37
Original Sutra AuthorN/A
AuthorKirtitrai
PublisherJain Granth Prakashan Samiti
Publication Year2016
Total Pages122
LanguageSanskrit, Prakrit
ClassificationMagazine, India_Nandanvan Kalpataru, & India
File Size7 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy