Book Title: Nandanvan Kalpataru 2016 11 SrNo 37
Author(s): Kirtitrai
Publisher: Jain Granth Prakashan Samiti
View full book text
________________
मीमांसकः मीमांसकैः किमिति पीड्यत एष लोकः श्रुत्याऽपि किं स्मृतिषु धर्मविदां सतीषु । व्याघातदोषभरितान् पुनरुक्तिदुष्टान् वेदान् न कोऽपि गणयत्यधुना निरर्थान् ॥२१॥ श्रुत्युक्तनिर्णयकृतोद्यम एष शश्वन् मीमांसकः सकललोकजनाभिनन्द्यः । श्रुत्या विना स्मृतिगणो भवति ह्यमूलो धर्मो विनक्ष्यति ततो नरकः प्रजानाम् ॥२२॥
वेदान्ती ब्रह्मेति बन्ध इति मुक्तिरिति ब्रुवाणा वेदान्तिनो विषमचिन्तनकूपमग्नाः । घ्रातुं न लौकिकसुखं न च हातुमीशा व्यायुषो जगति हास्यपदं प्रविष्टाः ॥२३॥ वेदान्तिनो निहतलौकिकवस्तुमोहा देहाभिमानरहिता हितमाचरन्तः । नित्ये चिदात्मनि सदाऽप्यनुरक्तिमन्तः सन्तो जयन्ति वसुधामपि भूषयन्तः ॥२४।।
जैनाः लज्जां विना भ्रमति जैनमुनिः पुरेषु वस्त्रं विना चरति किं पुरुषः सबुद्धिः ? । नाऽङ्गीकरोति जगदीश्वरमेष कञ्चित् तीथङ्करं तु मनुते सकलज्ञमज्ञः ॥२५॥ लोके भ्रमन्तु वसनेन विना मुनीन्द्राः सन्त्यक्तलोकविभवा भुवि वीतरागाः । वित्तैषणां परिहरन्तु शमं भजन्तु च्छिन्दन्तु बन्धमिति तैरुपदिश्यते नः ॥२६॥
२१

Page Navigation
1 ... 26 27 28 29 30 31 32 33 34 35 36 37 38 39 40 41 42 43 44 45 46 47 48 49 50 51 52 53 54 55 56 57 58 59 60 61 62 63 64 65 66 67 68 69 70 71 72 73 74 75 76 77 78 79 80 81 82 83 84 85 86 87 88 89 90 91 92 93 94 95 96 97 98 99 100 101 102 103 104 105 106 107 108 109 110 111 112 113 114 115 116 117 118 119 120 121 122