Book Title: Nandanvan Kalpataru 2016 11 SrNo 37
Author(s): Kirtitrai
Publisher: Jain Granth Prakashan Samiti

View full book text
Previous | Next

Page 32
________________ मर्कटः चेष्टां जहाति विकटां नहि मर्कटोऽयं छिन्ते तरोः सुविटपान् पटुलङ्घनेन । दुष्टश्छिनत्ति सुपटांश्च घटान् भिनत्ति द्विष्टः करोति सकलेष्टिविनष्टिमेषः ॥४५।। हे मर्कटाऽसि विमलश्च विशुद्धभावः संदृश्यते त्वयि तु किञ्चन मानवत्वम् । स्यात्तत्तथा सपदि भूत् त्वयि मा नवत्वं मिथ्यावचः स्वकमताग्रहलोभरूपम् ॥४६।। हंसः हंसा वसन्ति बहवः सरसि प्रसन्ने सन्मानसे मम न दूषणहेतुरत्र । ते किन्तु कीटकृमिमीनशिशून् अदन्ति तेषां कथं शुचितया जगति प्रसिद्धिः ? ॥४७।। हंस ! त्वमेव शुचितां परमां बिर्षि त्वन्नाम बिभ्रति तथा यतयः पवित्राः । साहायकं तव नलः समवाप्य भेजे सौन्दर्यसारविजिताप्सरसं च भैमीम् ॥४८॥ सर्पः दुग्धं प्रदाय सुजनो विदधाति पूजां दष्ट्वा तमप्यपगतासुमिहाऽऽतनोषि । दर्पण सर्प परिसर्पसि तेऽपि गर्वं । निर्वापयिष्यति वयस्य नरेन्द्र एषः ॥४९॥ त्वं संहरस्यविरतं कुलमुन्दुरूणां साह्याय कर्षकगणस्य पृदाकुराज ! । त्वां पूजयन्ति वनिता ग्रहदोषशान्त्यै सर्वान् जनान् अनुगृहाण सुदूरवासी ॥५०॥ २५

Loading...

Page Navigation
1 ... 30 31 32 33 34 35 36 37 38 39 40 41 42 43 44 45 46 47 48 49 50 51 52 53 54 55 56 57 58 59 60 61 62 63 64 65 66 67 68 69 70 71 72 73 74 75 76 77 78 79 80 81 82 83 84 85 86 87 88 89 90 91 92 93 94 95 96 97 98 99 100 101 102 103 104 105 106 107 108 109 110 111 112 113 114 115 116 117 118 119 120 121 122