________________
मर्कटः चेष्टां जहाति विकटां नहि मर्कटोऽयं छिन्ते तरोः सुविटपान् पटुलङ्घनेन । दुष्टश्छिनत्ति सुपटांश्च घटान् भिनत्ति द्विष्टः करोति सकलेष्टिविनष्टिमेषः ॥४५।। हे मर्कटाऽसि विमलश्च विशुद्धभावः संदृश्यते त्वयि तु किञ्चन मानवत्वम् । स्यात्तत्तथा सपदि भूत् त्वयि मा नवत्वं मिथ्यावचः स्वकमताग्रहलोभरूपम् ॥४६।।
हंसः हंसा वसन्ति बहवः सरसि प्रसन्ने सन्मानसे मम न दूषणहेतुरत्र । ते किन्तु कीटकृमिमीनशिशून् अदन्ति तेषां कथं शुचितया जगति प्रसिद्धिः ? ॥४७।। हंस ! त्वमेव शुचितां परमां बिर्षि त्वन्नाम बिभ्रति तथा यतयः पवित्राः । साहायकं तव नलः समवाप्य भेजे सौन्दर्यसारविजिताप्सरसं च भैमीम् ॥४८॥
सर्पः दुग्धं प्रदाय सुजनो विदधाति पूजां दष्ट्वा तमप्यपगतासुमिहाऽऽतनोषि । दर्पण सर्प परिसर्पसि तेऽपि गर्वं । निर्वापयिष्यति वयस्य नरेन्द्र एषः ॥४९॥ त्वं संहरस्यविरतं कुलमुन्दुरूणां साह्याय कर्षकगणस्य पृदाकुराज ! । त्वां पूजयन्ति वनिता ग्रहदोषशान्त्यै सर्वान् जनान् अनुगृहाण सुदूरवासी ॥५०॥
२५