________________
गजः
लब्ध्वाऽपि गात्रमितरैरनवाप्यमीदृक्
त्वं ह्रस्वमानवभिया कुरुषेऽस्य कार्यम् । दास्यं विगर्ह्यमुररीकुरुषे विलज्जो
धिक् त्वां करीन्द्र ! तव निन्द्यतमा प्रवृत्तिः ॥ ३९॥
हे वारणाधिप ! बृहत्तमगात्र ! शत्रून् शुण्डाप्रहारविधिना कुरुषे गतासून् । राजा तवोपरि सुवर्णकुथे निषीदन् राज्यते तव तिर्न नरेण शक्या ||४०||
गरुडः
कीटान् समत्सि गरुडोरगशावकान् वा मत्स्यांश्च भक्षयसि खादसि मांसखण्डान् । कं वा गुणं त्वयि परीक्ष्य हरिः स्ववाहं त्वां चक्र इत्यविदितं मयकाऽद्य यावत् ॥४१॥ तार्क्ष्यं प्रणौमि हरिवाहनमागमेड्यं वेगेन यान्तमुरगव्रजशत्रुमाद्यम् । विद्यास्वरूपमनवद्यगुणं च हृद्यं सद्यो भयावहरणं खगलोकराजम् ॥४२॥
काकः
हे काक ! ते रुचिरियं सततं ह्यशुद्धे दुर्गन्धपूर्णविषये कथमाविरासीत् ? । त्वद्दर्शनेन नहि कस्यचिदत्र हर्षः संलक्ष्यते क्वचिदसौ पितृपिण्डदाने ॥४३॥ काक ! त्वमत्र भुवने बहु निन्दितोऽसि वर्णस्तवास्त्यधवलः परुषश्च नादः । किन्तु स्वभावमलिनं जगदेतदाराच्छुद्धीकरोषि गुणमेनमहं स्वीमि ॥४४॥
२४