________________
मीमांसकः मीमांसकैः किमिति पीड्यत एष लोकः श्रुत्याऽपि किं स्मृतिषु धर्मविदां सतीषु । व्याघातदोषभरितान् पुनरुक्तिदुष्टान् वेदान् न कोऽपि गणयत्यधुना निरर्थान् ॥२१॥ श्रुत्युक्तनिर्णयकृतोद्यम एष शश्वन् मीमांसकः सकललोकजनाभिनन्द्यः । श्रुत्या विना स्मृतिगणो भवति ह्यमूलो धर्मो विनक्ष्यति ततो नरकः प्रजानाम् ॥२२॥
वेदान्ती ब्रह्मेति बन्ध इति मुक्तिरिति ब्रुवाणा वेदान्तिनो विषमचिन्तनकूपमग्नाः । घ्रातुं न लौकिकसुखं न च हातुमीशा व्यायुषो जगति हास्यपदं प्रविष्टाः ॥२३॥ वेदान्तिनो निहतलौकिकवस्तुमोहा देहाभिमानरहिता हितमाचरन्तः । नित्ये चिदात्मनि सदाऽप्यनुरक्तिमन्तः सन्तो जयन्ति वसुधामपि भूषयन्तः ॥२४।।
जैनाः लज्जां विना भ्रमति जैनमुनिः पुरेषु वस्त्रं विना चरति किं पुरुषः सबुद्धिः ? । नाऽङ्गीकरोति जगदीश्वरमेष कञ्चित् तीथङ्करं तु मनुते सकलज्ञमज्ञः ॥२५॥ लोके भ्रमन्तु वसनेन विना मुनीन्द्राः सन्त्यक्तलोकविभवा भुवि वीतरागाः । वित्तैषणां परिहरन्तु शमं भजन्तु च्छिन्दन्तु बन्धमिति तैरुपदिश्यते नः ॥२६॥
२१