SearchBrowseAboutContactDonate
Page Preview
Page 28
Loading...
Download File
Download File
Page Text
________________ मीमांसकः मीमांसकैः किमिति पीड्यत एष लोकः श्रुत्याऽपि किं स्मृतिषु धर्मविदां सतीषु । व्याघातदोषभरितान् पुनरुक्तिदुष्टान् वेदान् न कोऽपि गणयत्यधुना निरर्थान् ॥२१॥ श्रुत्युक्तनिर्णयकृतोद्यम एष शश्वन् मीमांसकः सकललोकजनाभिनन्द्यः । श्रुत्या विना स्मृतिगणो भवति ह्यमूलो धर्मो विनक्ष्यति ततो नरकः प्रजानाम् ॥२२॥ वेदान्ती ब्रह्मेति बन्ध इति मुक्तिरिति ब्रुवाणा वेदान्तिनो विषमचिन्तनकूपमग्नाः । घ्रातुं न लौकिकसुखं न च हातुमीशा व्यायुषो जगति हास्यपदं प्रविष्टाः ॥२३॥ वेदान्तिनो निहतलौकिकवस्तुमोहा देहाभिमानरहिता हितमाचरन्तः । नित्ये चिदात्मनि सदाऽप्यनुरक्तिमन्तः सन्तो जयन्ति वसुधामपि भूषयन्तः ॥२४।। जैनाः लज्जां विना भ्रमति जैनमुनिः पुरेषु वस्त्रं विना चरति किं पुरुषः सबुद्धिः ? । नाऽङ्गीकरोति जगदीश्वरमेष कञ्चित् तीथङ्करं तु मनुते सकलज्ञमज्ञः ॥२५॥ लोके भ्रमन्तु वसनेन विना मुनीन्द्राः सन्त्यक्तलोकविभवा भुवि वीतरागाः । वित्तैषणां परिहरन्तु शमं भजन्तु च्छिन्दन्तु बन्धमिति तैरुपदिश्यते नः ॥२६॥ २१
SR No.521037
Book TitleNandanvan Kalpataru 2016 11 SrNo 37
Original Sutra AuthorN/A
AuthorKirtitrai
PublisherJain Granth Prakashan Samiti
Publication Year2016
Total Pages122
LanguageSanskrit, Prakrit
ClassificationMagazine, India_Nandanvan Kalpataru, & India
File Size7 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy