SearchBrowseAboutContactDonate
Page Preview
Page 27
Loading...
Download File
Download File
Page Text
________________ हन्तुं हिरण्यकशिपुं नरसिंहरूपो विष्णुर्बभूव तमरिं नखरैर्जघान । नरसिंहः पञ्चास्यवज्जटिलमुग्रमुदूह्य वेषं बीभत्समेव विदधे स कथं नु वन्द्यः ? ॥१५॥ शिष्टेन दुष्टदमनाय कदाचिदेवं रूपं महोग्रमपि लोकहितैषिणाऽऽप्यम् । इत्येव पाठमिह शिक्षयितुं तु सैंहं वेषं दधद्धरिरसौ स्तुतिकोटिपात्रम् ॥१६॥ शिव: नित्यं श्मशानवसतिः शवभस्मलेपो भिक्षाटनेन धृतजीवित एष शम्भुः । नागैर्महोग्रगरलैः परिभूषिताङ्गो भूतैः सहाऽऽचरति नृत्यमतो न मान्यः ||१७|| वासोऽस्तु शैलशिखरेऽप्यथवा श्मशाने सर्पस्तदाभरणमस्त्वथ कङ्कणं वा । भस्माङ्गरागकलनास्त्वथ चन्दनं वा सर्वं शुभं निखिललोकपतेः शिवस्य ॥१८॥ नैयायिकः यः कर्कशेन वचसा कुरुतेऽत्र जल्पं प्रस्तौति तर्कमतिगूढमगाधमुच्चैः । मिथ्या च दर्शयति सत्यमिति स्ववाचा नैयायिकं तमिह को मतिमान् स्तवीति ॥१९॥ नैयायिकः सुदृढतर्कनदीष्णचित्तो न्यायेन साधयति लोककृतं महेशम् । आमुष्मिकं फलमवाप्तुमथैहिकं च श्रेष्ठं स दर्शयति मार्गमिति प्रशस्यः ॥ २०॥ २०
SR No.521037
Book TitleNandanvan Kalpataru 2016 11 SrNo 37
Original Sutra AuthorN/A
AuthorKirtitrai
PublisherJain Granth Prakashan Samiti
Publication Year2016
Total Pages122
LanguageSanskrit, Prakrit
ClassificationMagazine, India_Nandanvan Kalpataru, & India
File Size7 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy