________________
हन्तुं हिरण्यकशिपुं नरसिंहरूपो विष्णुर्बभूव तमरिं नखरैर्जघान ।
नरसिंहः
पञ्चास्यवज्जटिलमुग्रमुदूह्य वेषं
बीभत्समेव विदधे स कथं नु वन्द्यः ? ॥१५॥
शिष्टेन दुष्टदमनाय कदाचिदेवं रूपं महोग्रमपि लोकहितैषिणाऽऽप्यम् । इत्येव पाठमिह शिक्षयितुं तु सैंहं वेषं दधद्धरिरसौ स्तुतिकोटिपात्रम् ॥१६॥ शिव:
नित्यं श्मशानवसतिः शवभस्मलेपो भिक्षाटनेन धृतजीवित एष शम्भुः । नागैर्महोग्रगरलैः परिभूषिताङ्गो भूतैः सहाऽऽचरति नृत्यमतो न मान्यः ||१७|| वासोऽस्तु शैलशिखरेऽप्यथवा श्मशाने सर्पस्तदाभरणमस्त्वथ कङ्कणं वा । भस्माङ्गरागकलनास्त्वथ चन्दनं वा सर्वं शुभं निखिललोकपतेः शिवस्य ॥१८॥ नैयायिकः
यः कर्कशेन वचसा कुरुतेऽत्र जल्पं प्रस्तौति तर्कमतिगूढमगाधमुच्चैः । मिथ्या च दर्शयति सत्यमिति स्ववाचा नैयायिकं तमिह को मतिमान् स्तवीति ॥१९॥
नैयायिकः सुदृढतर्कनदीष्णचित्तो न्यायेन साधयति लोककृतं महेशम् । आमुष्मिकं फलमवाप्तुमथैहिकं च श्रेष्ठं स दर्शयति मार्गमिति प्रशस्यः ॥ २०॥
२०